'dod lha

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dod lha
*nā. = bdud kāmadevaḥ — de la bdud ni 'dod pa'i lha tatra māraḥ kāmadevaḥ vi.pra.35kha/4.11; nā.nā. 235kha/93; manobhūḥ — de yi lag g.yas rtse la chu sbrengs nas/ /'dod lha'i sems ni mya ngan me yis tshig/ nyapātayattasya jalaṃ karāgre manobhuvaścetasi śokavahnim jā.mā.59ka/68; manobhavaḥ — 'dod pa'i lha yi rtsed mo'i gnas 'gyur 'dra/ /yid la lta bar rab tu 'dod par 'gyur// ākrīḍabhūtāni manobhavasya draṣṭuṃ bhavatyeva manaḥpraharṣaḥ jā.mā.111kha/129; smaraḥ — 'dod lha 'jig par mdzad pa smarabhaṅgavidhāyinaḥ ta.sa.122ka/1064;
  • saṃ.
  1. kāmadevaḥ, kāmāvacaradevaḥ — rim bzhin/ /'dod lha'i tshe dang nyin zhag mnyam// kāmadevāyuṣā tulyā ahorātrā yathākramam abhi.ko.10ka/533
  2. iṣṭadevaḥ, abhīṣṭadevatā — bla ma slob dpon 'dod lha la/ /phyag 'tshal don du 'khor lo 'dzin// gurvācāryeṣṭadevasya namanārthaṃ cakrikā dhṛtā he.ta.26ka/86; iṣṭadevatā — dri la sogs pa rnams kyis 'dod pa'i lha rnams la mchod pa byas nas gandhādibhiriṣṭadevatānāṃ pūjāṃ kṛtvā vi.pra.79ka/4.161; mchog gi 'dod pa'i lha dang dam pa'i lam nges pa'i mdor bsdus pa parameṣṭadevatāsanmārganiyamoddeśaḥ vi.pra.113kha/1, pṛ.11; abhimatadevatā — 'di dag ni 'dod pa'i lha la sogs pa la phyag 'tshal ba'i 'bras bu'o// idamabhimatadevatādipraṇāmaphalam bo.pa.44ka/3.

{{#arraymap:'dod lha

|; |@@@ | | }}