'dor byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dor byed
*kri.
  1. parityajati — sred pa med na ni las kyis sbyar ba'i rgyal srid la sogs pa yang 'dor bar byed do// karmopāttamapi rājyādi parityajatyatṛṣṇaḥ pra. a.127kha/136; saṃtyajati — yang dag rgyal srid bde ba thob pa yang/ /thar pa'i don du mkhas pas 'dor bar byed// sāmrājyasukhaṃ prāptaṃ vidvān saṃtyajati mokṣāya vi.pra.110ka/1. pṛ.5; jahāti — gang tshe lus 'di 'dor byed yadā kāyaṃ jahatyamī abhi.sphu.288ka/1133; utsṛjati lo.ko.1270; riñcati — zhi gnas dang lhag mthong dang mthun pa'i rnal 'byor yid la byed pa 'dor bar byed pa riñcati śamathavipaśyanānuyogamanaskāram śi.sa.41kha/39; nikṣipati — gang zhig phung po 'di rnams 'dor bar byed ya imāṃśca skandhānnikṣipati abhi.bhā.88ka/1208; harati — bud med spu gri'i so rnon gyis/ /'phral la bcad nas 'dor bar byed// chitvā haranti sahasā kṣuradhārākharāḥ striyaḥ a.ka.5kha/50.48; pariharati — g.yang sa la sogs pa'i gnas kyang 'dor bar byed pa prapātādisthānaṃ ca pariharati ta.pa.100ka/649; visṛjati — byis pa rnams ni mtshan ma cung zad la/ /brten nas rang gi chos lam 'dor bar byed// nimittamāsādya yadeva kiṃcana svadharmamārgaṃ visṛjanti bāliśāḥ jā.mā.71kha/83; muñcati — rang gi don ni 'dor mi byed// nijamarthaṃ na muñcati ta.sa.87ka/797; vimuñcati — ngo bo 'dor bar mi byed nyid// rūpaṃ naiva vimuñcati ta.sa.11kha/135; apanayati — dbul ba 'dor bar byed pas na sbyin pa'o// dāridryamapanayatīti dānam sū.bhā.198ka/99; chorayati — de rnams kyis kyang de la lhung bzed kyi lhag ma dag 'dor bar byed do// te'pi tasya pātraśeṣaṃ chorayanti vi.va.123kha/1.12; jihāsati—'dod pa dang mi 'dod pa'i sgrub par byed pa'i 'bras bu nyams su ma myong ba de dag ni 'dor ba'am len par byed pa ma yin te na hyananubhūteṣṭāniṣṭasādhanaphalāni niyamena jihāsantyupāditsante vā ta.pa.100ka/649; muñcate — kun gzhi yis (kun gzhi lus )ni 'dor bar byed/ /yid ni 'gro la smon par byed// ālayo muñcate kāyaṃ manaḥ prārthayate gatim la.a.167ka/121; kīryate — rlung ni gzugs la 'dor byed pa// vāyunā kīryate rūpam la.a.185ka/154
  2. kṣepsyati — 'jig rten 'di na sems can kun/ /lus rnams nges par 'dor bar byed// sarvabhūtāni loke'sminnikṣepsyanti samucchrayam a.śa.284ka/260
  3. apakrāmet — kun dga' bo gal te rnam par shes pa zhugs nas myur ba kho nar 'dor bar byed na vijñānaṃ cedānandāvakrāmya kṣipramevāpakrāmed abhi.sphu.288kha/1134;
  • saṃ.
  1. apanayaḥ — dbul ba 'dor bar byed pa dang// dāridryasyāpanayāt sū.a.198ka/99; tyājanam — zhi gnas 'dor bar byed pa dang śamathatyājanāt śi.sa.43kha/41; bo.pa.109kha/79
  2. = lo hāyanaḥ, saṃvatsaraḥ — saṃvatsaro vatsaro'bdo hāyano'strī śarat samāḥ a.ko.1.4.21; jahāti krameṇa ṛtūniti hāyanaḥ ohāk tyāge a.vi.1.4.21
  3. = sdig pa vṛjinam, pāpam — astrī paṅkaṃ pumān pāpmā pāpaṃ kilbiṣakalmaṣam kaluṣaṃ vṛjinaino'ghamaṃho duritaduṣkṛtam a.ko.1.4.24; varjyate vṛjinam vṛjī varjane a.vi.1.4.24;

{{#arraymap:'dor byed

|; |@@@ | | }}