'dren byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dren byed
= 'dren par byed pa
  1. ākarṣaṇam — de'i rtsal gyis lam 'dren par byed pa'i phyir ro// tatpuruṣakāreṇa mārgākarṣaṇāt abhi.sphu.169kha/912
  2. nāyakaḥ, netā—'jig rten 'dren byed bhuvananāyakam a.ka.22kha/3.35
  3. = mig netram, cakṣuḥ — dper na mig ni mig ces bya ba'i rnam grangs de las gzhan pa 'dren byed dang gsal byed dang khrid byed dang lta ba la sogs pa rnam grangs su gtogs pa gzhan dag tu'ang 'gyur te yathā cakṣuścakṣurityetasmāt paryāyādanyeṣvapi netrākṣinayanalocanādiṣu paryāyāntareṣu kṣarati abhi.sa.bhā.9ka/10; nayanam — 'dren byed kun dga'i skyed byed ma/ /rgyu skar tshogs rnams dag gi gnas// nayanānandajanane nakṣatragaṇaśālini kā.ā.338ka/3.88
  4. = rta ghoṭakaḥ, aśvaḥ — ghoṭake vītituragaturaṅgāśvaturaṅgamāḥ vājivāhārvagandharvahayasaindhavasaptayaḥ a.ko.2.8.43; bhūmau ghoṭate parivartate ghoṭakaḥ ghuṭa parivartane a.vi.2.8.43;

{{#arraymap:'dren byed

|; |@@@ | | }}