'dres pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dres pa
*saṃ.
  1. saṃsargaḥ — lcags gong dang ni me bzhin du/ /'dres pa'i rnam dbyer med ce na// saṃsargādavibhāgaścedayogolakavahnivat pra.vā.129ka/2.277; saṅgatiḥ — phan tshun 'gal ba'i bdag nyid dang/ /'dres pas tha dad nyid du 'gyur// parasparavibhinnātmasaṅgaterbhinnatā bhavet ta.sa.27ka/290; śleṣaḥ — 'dres pa don gcig gcod pa na// ekārthaśleṣavicchedaḥ pra.vṛ. 297ka/41; saṃbhedaḥ ma.vyu.5191; sampātaḥ — gcig la phan tshun mi mthun pa'i chos su ma (chos du ma )'dres par rigs pa ni ma yin te na hyekasyānyo'nyapratyanīkānekadharmasampāto yuktaḥ ta.pa.69kha/591; upasargaḥ — ji srid du/ /nyon mongs dri ma 'dres las ma grol ba// na yāvadvimucyate kleśamalopasargāt ra.vi.107ka/62; veṇiḥ, o ṇī — 'grogs pa ni 'dres pa zhes bya'o/ /'dres pa med pas na ma 'dres te/ logs shig tu gyur pa zhes bya ba'i tha tshig go/ samparko veṇītyucyate, na veṇiraveṇiḥ; pṛthagbhava ityarthaḥ abhi.sphu.103kha/786; saṅkaraḥ — des na rang bzhin dang 'dres pa'i phyir 'khrul pa ma yin no zhe na tena prakṛtisaṅkarānna vyabhicāraḥ pra.a.113ka/120
  2. = 'dres pa nyid miśratvam — ma zhugs pa la 'dre med cing/ /ma 'dres pa la phrad pa med// apraveśe na miśratvamamiśratve na saṅgatiḥ bo.a.34kha/9.95
  3. miśrakam, vāṅmayabhedaḥ — legs sbyar sargas bcings la sogs/… /zlos gar la sogs 'dres pa'o// saṃskṛtaṃ sargabandhādi…nāṭakādi tu miśrakam kā.ā.319kha/1.37; dra. 'dren ma/

{{#arraymap:'dres pa

|; |@@@ | | }}