'dri ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dri ba
*kri. (varta.; saka.; dri ba bhavi., dris bhūta., vidhau)
  1. pṛcchati — mkhyen bzhin du 'dri jānanataḥ pṛcchati ma. vyu.9201; paripṛcchati — de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas la shes rab kyi pha rol tu phyin pa 'dri ba yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ prajñāpāramitāṃ paripṛcchasi su.pa.20kha/1; praśnayati — gang las ltos te 'dri kānadhikṛtya praśnayasi abhi.sphu.111ka/799; paripṛcchyate — de gnyis la yang cung zad kyang lung mi ston gyi 'dri ba 'ba' zhig zad na tayośca na kiṃcit vyākriyate kevalaṃ paripṛcchyate abhi.bhā.238ka/800 *2. prakṣyati — gang tshe khyod la rgyal pos 'dri// prakṣyati tvāṃ yadā rājā a.ka.152kha/69.18;

{{#arraymap:'dri ba

|; |@@@ | | }}