'du byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'du byed
kri. samāgacchati — de dag der rta rgyags pa dang lhan cig tu 'du bar byed te tatra bhrāntenāśvena sārdhaṃ samāgacchanti śrā.bhū.31kha/79;
  • saṃ.
  1. saṃskaraṇam — 'du byed kho nas sdug bsngal ba nyid ces bya ba ni 'du byed kho nas te/ skye ba kho nas zhes bya ba'i tha tshig go/ saṃskāreṇaiva duḥkhateti saṃskaraṇenaiva jananenaivetyarthaḥ abhi. sphu.152kha/876
  2. saṃskāraḥ, upanayanādisaṃskāraḥ — saṃskārapūrvaṃ grahaṇaṃ syādupākaraṇaṃ śruteḥ a.ko.2.7. 40;
  • pā. saṃskāraḥ (o rāḥ)
  1. skandhabhedaḥ — 'du byed kyi phung po saṃskāraskandhaḥ abhi.bhā.29ka/25; gzugs phung rdo rje ma yin te/…/'du byed rdo rje mkha' 'gro ma// rūpaskandhe bhavedvajrā…saṃskāre vajraḍākinī he.ta.11ka/32; bzhin bzangs dag 'di ltar 'du byed thams cad ni mi rtag pa'o// iti hi bhadramukhāḥ sarvasaṃskārā anityāḥ vi.va.151kha/1.40
  2. dvādaśāṅgapratītyasamutpādasyāṅgaviśeṣaḥ — ma rig pa'i rkyen gyis 'du byed rnamsskye ba'i rkyen gyis rga shi dang mya ngan dang smre sngags 'don pa dang sdug bsngal ba dang yid mi bde ba dang 'khrug pa rnams 'byung bar 'gyur te avidyāpratyayāḥ saṃskārāḥ…jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā bhavanti su.pra.51ka/102; la. a.96kha/43; 'du byed kyi rkyen gyis rnam par shes pa saṃskārapratyayaṃ vijñānam a.śa.241ka/221; mngon par 'du byed pa'i phyir 'du byed rnams so// abhisaṃskārārthena saṃskārāḥ pra.pa.187ka/246; tshe snga ma la bsod nams la sogs pa'i las kyi gnas skabs gang yin pa de ni 'di la 'du byed rnams zhes bya ste/ las gang gi 'dir rnam par smin pa'o// pūrvajanmanyeva yā puṇyādi karmāvasthā seha saṃskārā ityucyante, yasya karmaṇa iha vipākaḥ abhi.bhā.124kha/437.

{{#arraymap:'du byed

|; |@@@ | | }}