'dug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dug pa
saṃ.
  1. niṣadanam — byang chub kyi snying po la 'dug gi bar du rgyun gcod par mi byed na vicchinattyābodhimaṇḍaniṣadanāt sū.bhā.199ka/100; sthānam — 'chag pa dang 'dug pa dang nyal ba dag gi tshe yang rtag tu legs par bsrung ba lhur byed cing 'dug go/ nityameva kramasthānaśayyāsu saṃrakṣaṇaparo'vatiṣṭhate a.śa.141kha/131; 'dug pa dang 'gro ba dang gnas mal dang sthānagamanaśayanāsanam vi.sū.46kha/59; āsanam — phyi ba tsam du byas te 'dug pa proñchanamātraṃ kṛtvāsanam vi.sū.81kha/99; avasthānam — la lar (snga dro )klog pa dang kha ton dang 'dug pa dang bcag pa dag las gang yang rung ba bya pūrvāhne kvacit pāṭhasvādhyāyāvasthānacaṃkramāṇām vi.sū.62ka/78; niṣādaḥ — khyim gzhan du ma bsgo bar stan la 'dug la'o// niṣāde'nanujñāte'ntargṛhamāsane vi.sū.53kha/68; sthitiḥ — 'dug pa'i bya ba sthitikriyā *pra.pa.
  2. vāsaḥ — de bas bdag ni 'dug mi 'dod// tena vāsaṃ na rocaye jā.mā.55ka/64; nyin mtshan nyid (gnyis )las lhag par 'dug na'o// rātrindivadvayaparipūrerūrdhvaṃ vāse vi.sū.40kha/50; nivāsaḥ — btsun mo'i 'khor 'dug pa'i gnas dang 'brel ba nyid la'o// antaḥpuranivāsasthānasambaddhatāyām vi.sū.47ka/59; 'di la 'dzegs te 'dug par 'os pa'i bsti gnas dag btsal bar bya'o// atra āruhya nivāsayogyaṃ āśramaṃ nirupayāvaḥ nā.nā.226kha/16
  3. vṛttiḥ — 'dug pa'i rgyu nyid vṛttihetutvam abhi.sa.bhā.3kha/3; vartanā — mtho ris 'dod pa mtho ris kyi don du tshul khrims dang brtson 'grus rtsom zhing/ bsam gtan dang shes rab yang dag par blangs nas 'dug pa svargakāmasya svargārthaṃ śīlaṃ vīryārambhaṃ dhyānaṃ prajñāṃ samādāya vartanā bo.bhū.12kha/15
  4. = 'dug pa nyid sannihitatvam — de bas de'i yul na 'dug pa kho na yin te atastaddeśe sannihitatvam nyā. ṭī.84kha/231; sannihitatā—de bas na spyi ni 'brel pa can de'i rjes su 'jug pa'i yul can de'i yul na 'dug pa yin no// tatastatsambandhitvānubandhinī taddeśasannihitatā sāmānyasya nyā.ṭī.84kha/229;
  • pā. niṣadyā
  1. īryāpathabhedaḥ — spyod lam ni bzhi ste/ 'chag pa dang 'greng ba dang 'dug pa dang nyal ba'o// catvāra īryāpathāḥ caṃkramaḥ sthānaṃ niṣadyā śayyā ca bo.bhū. 104ka/133; spyod lam gsum gyis gnas so//…'greng ba dang 'gro ba dang 'dug pa tribhirīryāpathairviharati…sthānena caṃkrameṇa niṣadyayā rā.pa.249ka/149
  2. yogaviśeṣaḥ — 'dug pa ni rnal 'byor te niṣadyā ucyate yogaḥ *vi.va.184kha/2.109;
  • vi.
  1. adhyuṣitaḥ — nad pa 'dug pa'i gnas khang gzhan la mi sbyin no// nādhyuṣitaṃ glānenānyasmai layanaṃ… dadīran vi.sū.61kha/78; anucīrṇaḥ — zla ba skar ma'i tshogs nang 'dug 'dra zhing// śaśīva nakṣatragaṇānucīrṇaḥ la.vi.69kha/92
  2. (u.pa.) vartī — chos bstan pa la mngon 'dug pa/ /dge slong kau N+Di n+ya yi( ni)/ /gtam gyi zhar la dge slong gis/ /dris dharmopadeśe…kauṇḍinyasyāgravartinaḥ bhikṣoḥ kathāprasaṅgena pṛṣṭaḥ a.ka.247ka/29.2; sthaḥ — gnas min 'dug ngas ci zhig bya/ /khyod ni dus min nye bar 'ongs// kiṃ karomyapadastho'hamakāle tvamupāgataḥ a.ka.24kha/52.55; saṃsthaḥ — lag mthil spu nyag gcig 'dug pa/ /mi rnams kyis ni mi rtogs la// ūrṇāpakṣma yathaiva hi karatalasaṃsthaṃ na vedyate pumbhiḥ abhi.bhā.3kha/877; juṣ — der ni stan gcig la 'dug pa'i/ /lha dbang mi yi bdag po dag/ ekāsanajuṣostatra surendramanujendrayoḥ a.ka.44ka/4.89;

{{#arraymap:'dug pa

|; |@@@ | | }}