'dzud pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dzud pa
* kri. (varta., saka.; gzud bhavi., btsud bhūta., tshud vidhau) avatārayati — gang dag chos 'di lta bu la 'jug pa dang 'dzud pa de dag thams cad bsod nams kyi phung po dpag tu med pa skyed do// yasyāmīdṛśyāṃ dharmatāyāmavatarantyavatārayanti vā sarve te'prameyaṃ puṇyaṃ prasavanti abhi.sa.bhā.83ka/113; samādāpayati — sems can rnams don gang dang gang la 'dzud pa yatra yatra vastuni sattvān samādāpayati bo.bhū.17ka/21; pha ma de gnyis dad pa med pa las dad pa phun sum tshogs pa la 'dzud pa dang 'dul ba dang gnas par byed pa dang asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati, vinayati, niveśayati a.śa.102kha/92; niveśayati— mi dge ba bcu'i las kyi lam yang dag par 'dzin du 'jug ste/ 'dul zhing 'dzud la daśasvakuśaleṣu karmapatheṣu samādāpayati, vinayati, niveśayati śi.sa. 39ka/37; sanniyojayati — mkhas pa gong ma bzhis ni byang chub sems dpas sems can rnams rang gi don la 'dzud do// pūrvakaiścaturbhiḥ kauśalyairbodhisattvaḥ sattvān svārthe sanniyojayati bo.bhū.160kha/212; prakṣipati — khar mi gtsang ba 'dzud amedhyaṃ mukhe prakṣipati a.śa.134kha/124;
  • saṃ.
  1. avatāraḥ — sems can 'dzud pa la mkhas pa sattvāvatārakauśalyam rā.pa.231ka/124; avatāraṇam — 'dul ba rnams bstan pa la 'dzud pa vineyānāṃ śāsane'vatāraṇam ma.ṭī. 235ka/73; byang chub sems dpa' brgyad khri thams cad kyangde bzhin gshegs pa'i ye shes 'dzud pa la mkhas pa aśītyā ca bodhisattvasahasraiḥ… tathāgatajñānāvatāraṇakuśalaiḥ sa.pu.2kha/1; āvarjanā — bstan pa 'di la 'dzud pa dang/ /the tshom gcod par byed pa āvarjanā śāsane'smiṃśchedanā saṃśayasya ca sū.a.240kha/155; niveśanā — sems can rnams labslab pa rnams dang don spyod pa dang chos kyi rjes su mthun pa'i chos sgrub pa'i tshul ci rigs par yang dag par 'dzin du 'jug pa dang 'dul ba dang 'dzud pa dang 'god pa sattvānāṃ yathāyogaṃ śikṣāsvarthacaryāyāṃ dharmānudharmapratipatticaryāyāṃ …samādāpanā vinayanā niveśanā pratiṣṭhāpanā bo.bhū. 118ka/152; sanniveśanā — dge ba'i rtsa ba de la 'dzud pa dang 'god par byed pa tasmin kuśalamūle sanniveśanā pratiṣṭhāpanā bo.bhū.17ka/20
  2. prakṣiptiḥ — zas dang sa dang bong ba la sogs pa mo'i dbang por 'dzud na sbom po'o// bhikṣāpāṃsuleḍḍukādeḥ strīndriye prakṣiptau sthūlam vi.sū.20ka/23; der mthe bo 'dzud na'o// aṅguṣṭhasyātra prakṣiptau vi.sū.19ka/22; praveśaḥ — sogs pa zhes bya ba'i sgras ni ri rab rdul phra rab kyi nang du 'dzud pa zhes bya ba de lta bu la sogs pa ste ādiśabdena sumeroḥ paramāṇau praveśa ityevam abhi.sphu.308ka/1179;

{{#arraymap:'dzud pa

|; |@@@ | | }}