'gal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'gal ba
* kri. (aka.; avi.)
  1. (varta.) virudhyate — taccaitat kṣaṇikapakṣa virudhyate ta.pa.246kha/208; bādhyate lo.ko.461; bādhate — iti śarāvādidṛṣṭānta ekaprakṛtikatvaṃ bādhate vā.ṭī.110kha/78
  2. (vidhau) vyāhanyeta — ‘buddhibhedānna caikatvaṃ rūpādīnāṃ prasajyate’ iti, tadvyāhanyeta ta.pa.45ka/539
  • saṃ.
  1. virodhaḥ — khas blangs pa dang 'gal ba abhyupagamavirodhaḥ; mngon sum dang 'gal ba pratyakṣavirodhaḥ ta.pa.236ka/187; bdag nyid la byed pa 'gal ba'i phyir ro svātmani kāritravirodhāt tri.bhā.166kha/86; atikramaḥ — bka' dang 'gal ba ājñātikramaḥ jā.mā.220/129; chos dang 'gal ba dharmātikramaḥ jā.mā.151/88; vyatikramaḥ — chos dang 'gal ba dharmavyatikramaḥ jā.mā.153/89; samatikramaḥ lo.ko.462; vyāghātaḥ — phan tshun 'gal ba parasparavyāghātaḥ pra.a.49kha/56; vyāhatiḥ — rang gi tshig dang 'gal ba svavacanavyāhatiḥ ta.pa.71kha/595; atisāraḥ — 'gal ba dang bcas pa sātisāraḥ bo.bhū.86kha/110; vyalīkam — tshul dang 'gal bas nītivyalīkena jā.mā.95/56; uparodhaḥ pra.vṛ.194.1/73; bādhanam — bhrāntiśca vastuvittiścetyetadanyonyabādhanam pra.a.178ka/193; pratirodhaḥ ma.vyu.608
  2. (pā.) virodhaḥ i. padārthānāṃ virodhaḥ — dvividho hi padārthānāṃ virodhaḥ avikalakāraṇasya bhavato'nyabhāve'bhāvād virodhagatiḥ; śītoṣṇasparśavat parasparaparihārasthitalakṣaṇatayā vā bhāvābhāvavat nyā.bi.3.72 75; ekatvānekatvayośca parasparaparihārasthitilakṣaṇo virodhaḥ ta.pa.603 ii. alaṅkārabhedaḥ — 'gal zla sgrub byed slad du ni/ gang du dngos po 'gal ba rnams/ yang dag 'grogs par rab bstan pa/ de ni 'gal ba bshad viruddhānām padārthānāṃ yatra saṃsargadarśanam virodhasādhanāyaiva sa virodhaḥ smṛtaḥ kā.ā.2.330.
  3. (pā.) viruddhaḥ, trividhahetvābhāseṣu ekaḥ — dvayo rūpayorviparyayasiddhau viruddhaḥ kayordvayoḥ ? sapakṣe sattvasya, asapakṣe cāsattvasya yathā kṛtakatvaṃ prayatnānantarīyakatvaṃ ca nityatve sādhye viruddho hetvābhāsaḥ nyā.bi.3.81
  4. 4. (pā.) viruddham, rūpakabhedaḥ — pad+ma rnams ni mi zum zhing/ nam mkha' la yang mi 'gro/ khyod gdong zla bas bdag gi ni/ srog rnams 'phrog pa nyid du blta/ zla ba'i bya ba bya min dang/ gzhan gyi bya ba'i bya ba 'dir/ yang dag bstan te de yi phyir/ 'gal ba zhes bya'i gzugs can no na mīlayati padmāni na nabho'pyavagāhate tvanmukhendurmamāsūnāṃ haraṇāyaiva paśyati akriyā candrakāryāṇāmanyakāryasya ca kriyā atra sandarśyate tasmādviruddhannāma rūpakam kā.ā.2.82, 83
  5. saṃkulam, parasparaparāhatavākyam — atha saṃkulakliṣṭe parasparaparāhate a.ko.1.6.19
  6. avamānanam — sarvāḥ kriyāstava hitapravaṇāḥ prajānāṃ tatrāvamānanavidhernaradeva ko'rthaḥ jā.mā.125/73
  7. viruddhatā — anyathā parasparaviruddhatā śāstrāṇāṃ na syāt pra.a.6ka/7; virodhitā — virodhitāpi dṛśyayoreva vastunoḥ siddhyati, nādṛśyayoḥ ta.pa.286ka/1035
  • vi. virodhī — tadā'nalādayaḥ śītādīnāṃ kathaṃ virodhino bhaveyuḥ ta.pa.239ka/193; uparodhī — bde dang 'gal ba'i dka' thub nags sukhoparodhīni tapovanāni jā.mā.65/38; viparītaḥ — vedārthaviparītā hi teṣvarthāḥ pratipāditāḥ ta.sa.102ka/898; vidhuraḥ — dharmakāyaprāptividhuramārgābhiratatvādagocaraḥ ra.vi.113ka/74; atisāriṇī — 'dul ba dang 'gal ba vinayātisāriṇī bo.bhū.97kha/124
  • bhū.kā.kṛ. viruddhaḥ — grang ba dang 'gal ba me śītasyāgnirviruddhaḥ ta.pa.240kha/196; 'gal ba dag ni spyod byed pa ācaranti viruddhāni gu.si.9.2; bādhitam lo.ko.462; parāhatam — phan tshun 'gal ba parasparaparāhataḥ ta.pa.86ka/624; vyāhatam — phan tshun 'gal ba parasparavyāhatam pra.a.47kha/54.

{{#arraymap:'gal ba

|; |@@@ | | }}