'gro bar 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'gro bar 'gyur
= 'gro 'gyur kri.
  1. (varta.) gacchati — sa cedasyaivaṃ bhavati gacchatu gacchati bo.bhū.37kha/43; gacchatyanuttarāṃ bodhim gu.si.6.94/90; eti — saundaryaṃ kathameti citrapadavīmāścaryasāraṃ vapuḥ a.ka.10.53; yāti — sātatyaṃ tu tato yāti mahāmudrābhikāṅkṣakaḥ he.ta.10ka/30; prayāti — tha mar mtho ris 'gro bar 'gyur prayātyante ca dyām jā.mā.330/193; vrajati — taṃ dṛṣṭvā bhītamantrī vrajati yamapuraṃ naṣṭacittaḥ kṣaṇena vi.pra.79kha/4.163
  2. (bhavi.) gamiṣyati — zhi bar 'gro bar 'gyur śamaṃ gamiṣyanti sū.a.141kha/18; yāsyati — kaṃ (ekāṃ) diśaṃ dṛṣṭvā yāsyati la.a.158kha/106; gṛhītvā purato bhartustadā yāsyasi rauravam vi.pra.159kha/3. 120; prakramiṣyati — sa sukhameva śayyāṃ kalpayiṣyati, sukhaṃ ca prakramiṣyati a.sā.81kha/45
  3. (vidhyādau) yātu — hemaratnaśiraḥ prāpya yātveṣa śirasāsya kim a.ka.5.62
  4. gamiṣyat — song ba dang 'gro ba dang 'gro bar 'gyur ba gatagacchadgamiṣyat abhi.bhā.28.3/26.

{{#arraymap:'gro bar 'gyur

|; |@@@ | | }}