'i

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'i
* pra. ( gi kyi gyi 'i yi lnga po/ /rnam dbye drug pa 'brel sgra )
  1. i. ṣaṣṭhīvibhaktipratyayaḥ ( lha'i devasya) gdon ma 'tshal bar gzhi 'di las lha'i rgyal srid las nyams pa'am sku tshe'i bar chad du 'gyur lags so// niyatamato nidānaṃ devasya rājyāccyutirbhaviṣyati jīvitasya vā'ntarāyaḥ vi.va.211kha/1.86; ( bung ba'i bhṛṅgasya) — ngang pa dang ni bung ba'i sgra// rutaṃ haṃsasya bhṛṅgasya he.ta.20ka/64; ( de'i tasya) — gzhal med khang chen po rgyal mtshan sna tshogs de'i ba gam mang po tasya ca vicitradhvajasya mahāvimānasya aneke niryūhāḥ ga.vyū.365kha/80 ii. samastapade ( rgyal po'i lam rājamārgaḥ) — rtag tu khang bzang ba gam du/ /gnas te rgyal po'i lam la bltas// sadā prāsādaśṛṅgasthā rājamārgaṃ vyalokayat a.ka.231kha/89.125; ( nga'i yul madviṣayaḥ) — rigs kyi bu nga'i yul na gnas pa'i sems can 'di dag kyang phal cher srog gcod pa byed pa ime ca kulaputra madviṣayavāsinaḥ sattvāḥ yadbhūyasā prāṇātipātinaḥ ga.vyū.26ka /123
  2. i. aṇ ( rtsa ba'i maulaḥ) — rtsa ba'i sbyor ba maulaḥ prayogaḥ ta.pa.311ka/1084; bde bar gshegs pa'i bstan bcos śāstraṃ saugatam a.ka.305ka/39.90; ( tshangs pa'i brāhmam) — tshangs pa'i lus gzi brjid dang ldan pa zhig tu mngon par sprul nas ojasvi brāhmaṃ vapurabhinirmāya jā.mā.91kha/ 104; ( sbrang ma'i bhrāmaram) — dper na sbrang ma'i sbrang rtsi yang// bhrāmaraṃ vā yathā madhu ta.sa.39ka/401; ( ma ga d+ha'i māgadhaḥ) — ma ga d+ha'i skye bo'i tshogs kyis māgadhena janakāyena a.śa.139kha/129 ii. ḍhak ( spre'u'i kāpeyam) — thub pa'i dngos po'am thub pa'i las ni thub pa ( 'i ) yin te/ spre'u'i zhes bya ba lta bu'o// munitā vā munikarma vā mauneyam, kāpeyavat abhi.sphu.51ka/672; ( bA rA Na sI'i vārāṇaseyam) — yul bA rA Na sI'i ras vārāṇaseyaṃ vastram abhi.sphu.308kha/1180 iii. ṭhak ( 'byung po'i bhautikaḥ) — 'byung po'i ni rnam pa gnyis te/ rtag pa'i ngo bo dang chad pa'i ngo bo'o// bhautiko dviprakāraḥ—śāśvatarūpaḥ, ucchedarūpaśca vi.pra.273ka/2.98 iv. ṭhañ ( pha'i paitṛkam)— pha'i bu lon paitṛkamṛṇam sū.vyā.241ka/156 v. yat ( pha'i pitryam) — pha'i khyim pitryaṃ bhavanam jā.mā.96kha/111 vi. ṣṭyu ( da lta'i adyatanaḥ) — rnam pa gcig tu na da lta'i ba lang gi sgra'i blo ni chos can no// atha vā adyatanī gośabdabuddhirdharmiṇī ta.pa.136ka/723 vii. tamaṭ ( brgya'i śatatamaḥ) — brgya'i char yang nye bar mi 'grobye ba'i char yang śatatamīmapi kalāṃ nopaiti…koṭītamīmapi a.sā.65ka/36;

{{#arraymap:'i

|; |@@@ | | }}