'jal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jal ba
*kri. (va.; saka.; gzhal ba bhavi., bcal ba bhūta., 'jol vidhau) tulayati — eteṣāṃ mantrapadānāmarthaṃ cintayati tulayatyupaparīkṣate bo.bhū.144ka/185; tulyate — yadyapi tatra vastrāṇyekaśo na tulyante, sañcitāni punastulyante abhi.bhā.129-2/36
  • saṃ.
  1. tulanam — cintātulananidhyānānyabhīkṣṇaṃ bhāvanāpathaḥ abhi.a.4.53; tulanā — tatrārthaṃ caturbhirākāraiḥ vicārayati gaṇanayā tulanayā mīmāṃsayā pratyavekṣaṇayā ca sū.a.190kha/88
  2. mānam — samatā mānameyayoḥ abhi.a.2.31
  3. = nye bar 'jal ba upamā ma. vyu.2842
  4. = mjal ba samādānam — pitāputrasamādānam a.ka.22.101.

{{#arraymap:'jal ba

|; |@@@ | | }}