'jam pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jam pa
*vi.
  1. = 'jam po mṛdu — tshig 'jam pa mṛduvacanaḥ a.sā.47ka/27; reg bya 'jam pa mṛdusparśam a.ka.41.45; mṛdukam — tṛṇāni…mṛdukāni la.vi.140kha/207; mañju — gsung 'jam mañjusvaraḥ bo.a.8.28; snigdham — tshig 'jam pa snigdhavacanam a.sā.287ka/162; madhuram — madhurā…vāk sū.a.181kha/77; peśalam — vākyena supeśalena jā.mā.248/143; komalam — lus 'jam komalāṅgī kā.ā.2.283; komalanālaśākhā…vanaspatayaḥ sa.pu.47ka/84; sukumāram — reg bya 'jam pa sukumārasparśaḥ bo.pa.25; mandam — 'jam pa ma la ya yi rlung mando malayamārutaḥ kā.ā.1.49; aparuṣam — maṇimayairivāparuṣaprabhaiḥ jā.mā.299/174; akharam — dbang po 'jam pa akharendriyaḥ śrā.bhū./185; ślakṣṇam — vṛttaślakṣṇānunnāmabāhutā ra.vi.3.19
  2. pā. mṛdukā — tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca mṛdukā ca sū.a.182kha/78;
  • saṃ.
  1. sāma, maduvacanam — āśvāsayan spaṣṭapadena sāmnā śiṣṭopacāreṇa manohareṇa jā.mā.293/170
  2. = 'jam pa nyidmārdavam — bud med lus 'di 'jam pa dag aṅganāgātramārdavam kā.ā.2.127; sumārdavam — niśitānyapi śastrāṇi śrayante yatsumārdavam a.ka.97.5; ślakṣṇatvam ma. vyu.

{{#arraymap:'jam pa

|; |@@@ | | }}