'jam po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jam po
*vi. mṛdu ( strī. o du, o dvī) — 'jam por smra ba mṛdunoditena kā.ā.3.43; mṛdvī ca vaiḍūryamayī bhūmiḥ bo.a.10.35; snigdham— tshig 'jam pos snigdhena vacasā jā.mā.283/163; priyam — tshig 'jam po priyavacanam jā.mā.172/99; madhuram lo.ko.781; ślakṣṇam — sūtreṇa pūrvasya uttarasya ślakṣṇaśṛṅkhalikayā vi.sū.38kha/48; sūnṛtam — 'di yi tshig ni 'jam po yis sūnṛtairasya vacanaiḥ jā.mā.250/145;
  • saṃ. mārdavam — te yakṣāḥ…tadguṇakathayā naiva mārdavamupajagmuḥ jā.mā.77/46.

{{#arraymap:'jam po

|; |@@@ | | }}