'jig pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jig pa med pa
= 'jig med
  • vi. avināśī — punaścoktam, ‘avināśī vā are'yamātmānucchittidharmā’ iti ta.pa.175ka/808; anāśaḥ — ye paśyanti vināyakān anāśagatiniṣṭhān la.a.148kha/95; avināśaḥ — avināśadharmāpyakṛtasvabhāvataḥ ra.vi.1.79; anaṣṭam — yadayamajātānaṣṭarūpātiśayo'vyavadhānadūrasthānaḥ vā.ṭī.86ka/43; avinaṣṭam — avinaṣṭā hi te tathāgatāḥ, dharmaprakṛtyavināśadharmatayā ga.vyū.93ka/184; akṣayam — zhi ba myang 'das 'jig pa med pa śāntinirvāṇamakṣayam a.ka.39.20; abhedyam — yogināṃ hi samāpattiḥ suvarṇaṃ jinadhātavaḥ ābhāsvaravimānāśca abhedyā lokakāraṇāt la.a.150kha/97;
  • saṃ.
  1. avināśaḥ — sa cāyamavagamo'tyantādiśāntasvabhāvatayā pudgaladharmāvināśayogena samāsato dvābhyāṃ kāraṇābhyāmutpadyate ra.vi.82ka/14
  2. = 'jig pa med pa nyid avināśitā — sa sarvadharmāṇāmasaṃkrāntitāṃ ca avināśitāṃ ca pratītya pratyayatayā vyavalokayati da.bhū. 201ka/22.

{{#arraymap:'jig pa med pa

|; |@@@ | | }}