'jig par 'gyur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jig par 'gyur ba
*kri. = 'jig par 'gyur
  1. (varta.) naśyati — naśyati śāsanaṃ carimakāle rā.pa. 241kha/139; vinaśyati — rūpavijñānasaṃbaddhaṃ na ca karma vinaśyati la.a.178ka/141; yasmādabhūtvā bhavantyavasthāḥ, bhūtvā ca vinaśyanti ta.pa.85kha/623; naṃkṣyati — śastrādibhiśchedājjarayā vā ghaṭādayaḥ naṃkṣyanti ta.sa.78ka/727; vigacchati — tadabhūtvā jāyate, bhūtvā ca vigacchati ta.pa.86ka/624; prativigacchati — iti hi bhikṣavaścakṣurabhūtvā bhavati, bhūtvā ca prativigacchati ta.pa.144kha/17; bhraśyati — rtag pa med pa'i mdza' bshes kyis/ g.yung drung chos kyang 'jig par 'gyur aśāśvatena dharmeṇa dharmo bhraśyati śāśvataḥ bo.a.8.8; kṣayaṃ yāti — lus 'di 'jig par 'gyur ayaṃ kāyaḥ kṣayaṃ yāti a.ka.24.162; duṣyati — vaktṛśrotṛdhiyorbhedād vyavahāraśca duṣyati ta.pa.196kha/857; naśyate — yadāpi naśyate kāryaṃ śāṭhyairapi sudāruṇaiḥ su.pra.39ka/74; ajātaśūnyatā śreṣṭhā naśyate jātaśūnyatā la.a. 166ka/120; dhvasyate — atha taiḥ saha saṃbaddhaṃ karma vai dhvasyate nṛṇām la.a.178ka/141; nirudhyate — karmakleśāmbusaṃbhūtāḥ skandhāyatanadhātavaḥ utpadyante nirudhyante tatsaṃvartavivartavat ra.vi.1.61; saṃkṣīyate — rāgadveṣādayo doṣāḥ saṃkṣīyante'prayatnataḥ ta.sa.129ka/1105; śīryate — śatāṣṭavārānuccārya vajrasattvo'pi śīryate gu.sa.123kha/72; viśīryate — dṛṣṭamadvaitamevātra vyavahāro viśīryate pra.a.122kha/131; dhvasyate — yatraiva jātaṃ tatraiva dhvasyate abhi.bhā. 192-3/569; bhajyate — rūpādrūpāntaraṃ yadvaccittaṃ saṃbhūya bhajyate la.a.183ka/151; pralupyate — pralupyate ca yadrāṣṭraṃ sa nṛpaḥ śokamṛcchati su.pra.38ka/72; saṃvartate — bhavati mahārāja sa samayo yadā ayaṃ lokaḥ saṃvartate śi.sa.135kha/132; *vivartate — yena ca karmakṣayeṇa loko vivartate da.bhū.242ka/44
  2. (bhavi.) nāśayiṣyati — mekhalaḥ śiṣyo daurbalyāt kalpānte nāśayiṣyati la.a.188kha/160; vināśo bhaviṣyati — nāpi vināśahetuvaśāt satyāmapi sthitau vināśo bhaviṣyatīti śakyaṃ vaktum ta.pa. 223ka/915;
  • vi. saṃvartamānaḥ — saṃvartamāne khalu punarloke dvitīyasya sūryasya prādurbhāvo bhavati śi.sa. 136kha/132; naśvaram — kāryaṃ cet tadanekaṃ syān naśvaraṃ ca na tanmatam pra.vā.2.43; vinaṣṭam — ākāravati vijñāne sarvametacca yujyate anyathā hi vinaṣṭāste bhāseran smaraṇe katham ta.sa.99kha/880.

{{#arraymap:'jig par 'gyur ba

|; |@@@ | | }}