'jig par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jig par byed pa
*kri. = 'jig par byed
  1. (varta.) nāśayati — yadvā pradhvaṃsalakṣaṇaṃ nāśaṃ kurvāṇo nāśayati mudgarādivadityatrāpi tulyā eva vikalpāḥ punarāvartante ta.pa.227kha/170; vināśayati — mi rtag pas 'jig par byed anityatā vināśayati ta.pa.86kha/625; vinaśyati — yena tatsiddhyupāyo'pi svoktyaivāsya vinaśyati ta.sa.102kha/905; nihanti — yo hi nāma bhavāṃstathāgatapravacanavyākhyānavyājena…paramārthasatyaṃ tathāgatānāṃ nihanti ma.pra./65; avahīyate — skyo ba'i sems kyang 'jig par byed saṃvegādavahīyate bo.a.8.7
  2. (bhavi.) nāśayiṣyati — tāvatkālaṃ sthiraṃ cainaṃ kaḥ paścān nāśayiṣyati ta.pa.150kha/753;
  • vi. = 'jig byed nāśakaḥ — nāśakaḥ sarvaduṣṭānāṃ vajrapāṇikulaḥ smṛtaḥ gu.sa.126ka/78; vināśakaḥ — atha prakṛtyā sthirātmā bhāvaḥ, tathāpi tasya svabhāvānyathātvāsambhavānna kaścid vināśakaḥ ta.pa.223kha/915; nāśanam — ayomayakṛtaṃ kīlaṃ trivajrakāyanāśanam gu.sa.124ka/74; bhettā — tadbhettṛtvāt tathāgatajñānakaruṇayoḥ śaktirvajradṛṣṭāntena upamitā veditavyā ra.vi.78kha/9; vigamayitā — svabhāvānābhogābhyāṃ ca vigacchanti na caiṣāṃ kaścid vigamayitā da.bhū.220ka/31; dra. 'jig pa/ 'jig par byed pa can/ 'jig byed/

{{#arraymap:'jig par byed pa

|; |@@@ | | }}