'jig rten pha rol

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jig rten pha rol
*saṃ. paralokaḥ — antarābhavasantatyā punarasmāllokāt paraloka upapattiḥ gatiḥ abhi.sphu.289ka/1134; punaruktadeśāntaraṃ kālāntaramavasthāntaraṃ vā paralokaḥ ta.pa.92ka/637;
  • avya. pretya — ‘ahaṃ pretya sukhī bhaviṣyāmi’ iti dānaṃ dadāti abhi.bhā.226-4/794;
  • vi. sāṃparāyikam — alpakaṃ jīvitaṃ jñātvā sukṛcchraṃ sāṃparāyikam vi.va.180kha/1.61; lokottaram — lokottarapadaṃ yāte bhānau bhuvanacakṣuṣi vāsaro'pi parityajya lokaṃ tadanugo'bhavat a.ka.62.61.

{{#arraymap:'jig rten pha rol

|; |@@@ | | }}