'jigs med

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jigs med
= 'jigs pa med pa
  • vi.
  1. abhayaḥ — yaḥ…svayaṃ buddhvā cābudhabodhanārthamabhayaṃ mārgaṃ dideśa dhruvam ra.vi.77kha/7; śi.sa.127kha/123; nirbhayaḥ — mṛtpātramātravibhavaścaurāsaṃbhogacīvaraḥ nirbhayo vihariṣyāmi bo.a.8.29; bhītāśca nirbhayāḥ santu bo.a.10.21; abhīruḥ — sarvadharmābhīrutvāt prajñāpāramitā abhīru kau.pra.142kha/95; nirbhīḥ — nityaṃ vanānteṣu yathā mṛgendro nirbhīḥ ra.vi.120ka/92; abhīkaḥ śrī.ko.165ka; niḥsādhvasaḥ — dharmārthe prapatāmi niścitamanā niḥsādhvaso jīvite a.śa. 109ka/99; nirvyathaḥ — stanyatarṣādupasṛtān mātṛvisrambhanirvyathān jā.mā.8/3; akutobhayaḥ — sarvābhijñatayā svastho viharatyakutobhayaḥ ra.vi.121kha/97; anudvignaḥ — ri dwags kyi tshogs 'jigs pa med cing lam du bag phab te gnas pa anudvignamārgasukhaniṣaṇṇaśvāpadagaṇam nā.nā.265ka/17; nirbhītaḥ — pratiṣṭhāśāntanirbhītaṃ…śīlam sū.a.00kha/102;
  2. viśāradaḥ — kaścideva puruṣaḥ…sarvaśāstraviśāradaśca bhavet a.sā.326ka/183; tatraiva rāvaṇo'nye ca jinaputrā viśāradāḥ la.a.57kha/3;
  • saṃ.
  1. = a ru ra abhayā, harītakī — abhayādisamā iti harītakyāditulyāḥ ta.pa.337kha/390; a ru ra'i shing mi.ko.53ka
  2. abhayā, auṣadhiviśeṣaḥ — astyabhayā nāmauṣadhiḥ tayā pañca bhayāni na bhavanti tadyathā, agninā na dahyate, viṣasya na ākramati, śastreṇa na kṣaṇyate, udakena nohyate, dhūmena na mriyate ga.vyū.312ka/398
  3. = nye shing abhīruḥ, śatamūlī mi.ko.58ka
  4. pā. abhayam, vātsalyākāraprabhedaḥ — saptākāraṃ bodhisattvānāṃ sattveṣu vātsalyaṃ pravartate…abhayaṃ yuktamakhedamayācitamanāmiṣaṃ vistīrṇaṃ samañceti bo.bhū.162ka/214
  5. = 'jigs pa med pa nyid nirbhayatā — pūjā nṛpānnirbhayatā ca mṛtyoḥ kṛtajñabhāvād grahaṇaṃ ca satsu jā.mā.321/187.

{{#arraymap:'jigs med

|; |@@@ | | }}