'jog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jog pa
*kri. (varta., gzhag pa bhavi., bzhag pa bhūta., zhog vidhau) nikṣipati — rkang pa sa la 'jog pa bul bar mi byed na vilambitaṃ pādaṃ bhūmau nikṣipati a.sā. 287kha/162; upanikṣipati — sarvadharmāṃśca kāśyapa tathāgato yuktyopanikṣipati tathāgatajñānenopanikṣipati sa.pu.46kha/84; datte — de yi rjes su rkang 'jog tatpadavyāṃ padaṃ datte kā.ā.2.63; vigāhate — de yi nus pa la 'jog tasya kakṣāṃ vigāhate kā.ā.2.63; sthāpyate — vidhīyata iti kriyata ityarthaḥ sthāpyata iti vā abhi.sphu.299ka/1158; avasthāpyate — nīlasadṛśamanubhūya tadvijñānaṃ yato nīlasya grāhakamavasthāpyate niścayapratyayena nyā.ṭī.46ka/83; vyavasthāpyate — sākārajñānapakṣe'pyarthasadṛśātmākārānubhavādarthānubhavo vyavasthāpyate ta.pa.180ka/821; vyavasthāpayati — parikalpitasvabhāvaṃ vyavasthāpayanti tathāgatāḥ…nāmābhiniveśalakṣaṇena ca la.a.81kha/29; samarpyate — na caitadeva rūpaṃ buddhau samarpyate, anatīndriyatvaprasaṅgāt pra.vṛ.173-5/24; arpyeta — kadācidanyasantāne tathaivārpyeta vācakaiḥ pra.vā.2.298;
  • saṃ.
  1. sthāpanam — kāyapradeśa evānugrāhakādiviśeṣasthāpanataḥ abhi.sphu.163kha/900; vātātape'pi sthāpanena vi.sū.30ka/38; avasthāpanam — asminneva ca dvaye sati svaparasamacittāvasthāpanāt sū.a.178kha/72; vyavasthāpanā — bodhisattvapiṭakāpavādaḥ saddharmapratirūpakāṇāñca rocanā dīpanā vyavasthāpanā bo.bhū.85kha/108; pratiṣṭhāpanam — ropaṇāt saṃskārairvijñāne karmavāsanāyāḥ pratiṣṭhāpanāt ma.bhā.3kha/1.11; pratiṣṭhāpanā — tatra dānādīnāṃ ropaṇā yā parasantāne pratiṣṭhāpanā abhi.sa.bhā.81kha/111; abhiniveśanam — tenaivākāreṇa tasya vastunaścetasyabhiniveśanam tri.bhā. 155ka/53
  2. āsyā — āsyānukūlatā avasthānānukūlatā…āseti rūpe prāpte, āpiśaleṣṭyā ‘āsyā’ iti rūpaṃ bhavati abhi.sphu.128kha/832; āsanam — āsayanti saṃsāra iti āsravā iti nairukto vidhiḥ āsanārtho vā abhi.sphu.130ka/835; yasmādetā dṛṣṭayo'sahāyāḥ, nāsanānukūlāḥ abhi.sphu.128kha/832; avasthānam — asahāyānāṃ dṛṣṭīnām āsyānukūlatā avasthānānukūlatā calatvāt paṭutvācca na bhavati abhi.sphu.128kha/832
  3. arpaṇam — bhinnakālaṃ kathaṃ grāhyamiti ced grāhyatāṃ viduḥ hetutvameva yuktijñā jñānākārārpaṇakṣamam pra.vā.2.247; pratyarpaṇam — sati marīcikādarśane jalabhrāntiriti tadudbhavetyucyate, na yathāsvabhāvamajalavivekinārthena svabhāvānukārapratyarpaṇena jananāt pra.vi.33/178.1; ādhānam — nanu nātmārthaṃ granthapraṇayanaṃ dṛṣṭam, na ca svayaṃkṛtenaiva ātmani viśeṣādhānam bo.pa./4;
  • pā.
  1. sthāpanā — śamathaḥ navākāracittasthitiḥ tatra bāhyālambanebhyaḥ pratisaṃhṛtyādhyātmamavikṣepāpāditaścittasyopanibandhaḥ sthāpanā…saṃsthāpanā…avasthāpanā…upasthāpanā…damanam…śamanam…vyupaśamanam…ekotīkaraṇam…samādhānam abhi.sa.bhā.65kha/90; ṣaṭkāraṇayuktā caiṣā paripūrṇā bhavati—gaṇanayā, anugamena, sthāpanayā, upalakṣaṇayā vivarttena, pariśuddhyā ca abhi.bhā.10kha/899
  2. (vai.da.) avakṣepaṇam, karmapadārthabhedaḥ — tadutkṣepaṇamucyate etadviparītaṃ saṃyogavibhāgakāraṇaṃ karmāvakṣepaṇam ta.pa.287kha/286;
  • vi.
  1. upanikṣepakaḥ — sarvadharmārthavaśitāprāptaḥ…sarvajñajñānopanikṣepakaḥ kāśyapa tathāgato'rhan samyaksaṃbuddhaḥ sa.pu.47ka/84; āhārakaḥ — bag chags 'jog pa'i byed rgyu vāsanāyā āhārakaṃ kāraṇam abhi.sa.bhā.53kha/74
  2. o taṭ — shing 'jog pa kāṣṭhataṭ a.ko.2.10.9;
  • avya. alam — tasmādvacanamanumānakāraṇatāmeva svīkartumalam pra.a.216-5/468.

{{#arraymap:'jog pa

|; |@@@ | | }}