'joms pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'joms pa
*kri. (varta., gzhom pa bhavi., bcom pa bhūta., choms vidhau) hanti — gang zhig bsgrims te khro 'joms pa/ de ni 'di dang gzhan du bde yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca bo.a.6.6; nāḍīyugmaṃ ghnanti vi.pra.262ka/2.71; upahanti— kleśairhanti ātmānaṃ sattvānupahanti śīlamupahanti sū.a.214kha/119; nihanti — yid mi bde ba'i zas rnyed nas/ zhe sdang brtas te bdag 'joms so daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām bo.a.6.7; pratihanti — pratighaḥ pratigha iti kalpaśatopacitaṃ kuśalamūlaṃ pratihanti śi.sa.84ka/83; bhinatti — yathā vajraḥ sarvaṃ bhinatti, evamayaṃ samādhiḥ sarvamanuśayaṃ bhinatti abhi.sphu.200ka/966; vidhamati ma.vyu.2583; mardayati — prāṇātipātavairamaṇacakreṇa sarvānarthaṃ mardayati śi.sa.99ka/98; hanyate — de yis dregs ldan lha min dang/ khyod kyis mi yi bdag po 'joms asurāḥ tena hanyante sāvalepā nṛpāstvayā kā.ā.2.49; lupyate — ābhirbālā lupyante corasaṃgheneva sārthaḥ la.vi.103kha/150;
  • saṃ. ghātaḥ — yathā ca kṣaṇikenālpena pradīpena mahatastamaso ghātaḥ, tadvat kleśānām abhi.sphu.183kha/938; āghātaḥ — bsdus 'joms ris 'joms skrag pa saṃghātaparvatāghātādbhītaḥ bo.a.5.20; upaghātaḥ — kṣaṇikālpapradīpamahātamopaghātavat abhi.bhā.20ka/938; vighātaḥ — sarvatīrthyakumatidṛṣṭivighātabalaguṇayuktatvāt sū.a.182kha/78; vyāghātaḥ — sarvārambaṇarāgadoṣatimiravyāghātakartre namaḥ ra.vi.1.9; samudghātaḥ — tatsamudghātapratyayaḥ ra.vi.122ka/99; vidhvaṃsaḥ — 'joms pa ni 'jig pa vidhvaṃsaḥ vināśaḥ ta.pa.302kha/1063; prahāraḥ — mun pa'i tshogs rnams 'joms pa'i do shal 'di ayaṃ ca…hāraḥ prahārastimirotkarāṇām a.ka.53.37; parihāraḥ — sems nyid kyi rtog pa 'joms pa'i lta ba zhes bya ba cittakalpaparihāradṛṣṭināma ka.ta. 2433; bhaṅgaḥ — bdud 'joms pa mārabhaṅgaḥ vi.pra. 125ka/1, pṛ.23; bhedaḥ — rdzong 'joms pa durgabhedaḥ, grong 'joms pa grāmabhedaḥ vi.pra.115ka/1, pṛ.13; kṣayaḥ — nyon mongs 'joms bzod pa kleśakṣaye kṣamā a.ka.19.26; parighaḥ śrī.ko.174kha; saṃkṣepaḥ — ri dwags tshogs rnams 'joms pa la mṛgasaṅghānāṃ saṃkṣepe a.ka.8.27; āpātaḥ — prāṇāpātaiḥ a.ka.53.56; upakramaḥ abhi.sphu.160kha/890; vadhaḥ — khengs ldan ma'i khengs pa 'joms pa manasvinīmānavadhānubandhī a.ka.59.18; ghātanam — kleśāḥ kṣudranibhā jinaḥ puruṣavat tadghātane kovidaḥ ra.vi.107ka/61; nirghātanam — saṃkleśamūlanirghātanatattvaṃ daśamam ma.ṭī. 243ka/84; samudghātanam — sarvasattvakleśavāsanānusandhisamudghātanakuśalaḥ ra.vi.75kha/4; dhvaṃsanam — utpannakuśalamūlasya dhvaṃsanāt sū.a.195kha/96; nāśanam — mārakleśasamūhanāśanapaṭuḥ vi.pra.109kha/1, pṛ.5; pranāśanam — sarvavighnapranāśanam ma.mū. 184kha/115; dāraṇam — siṃhairvāraṇadāraṇavyuparame sarvāṅgasaṅgīkṛte a.ka.29.41; damanam — ma rung ba 'joms pa la brtson pa duṣṭadamanatatparaḥ sa.du.241/240; pramardanam — mārasainyapramardanam ra.vi.118kha/88; hānam — sarvānuśayahānam abhi.a.4.42; marṣaṇam — sdig pa 'joms pa aghamarṣaṇam a.ko.
  1. 7.47;

{{#arraymap:'joms pa

|; |@@@ | | }}