'joms par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'joms par byed pa
= 'joms byed
  1. (varta.) hanti — svakarmaparatantre'smin loke niyatiniścale sthitiṃ karoti puṣṇāti harate hanti kasya kaḥ a.ka.62.11; hanti sānucarāṃ tṛṣṇām pra.vā.1.273; chinatti — bde ba 'joms byed chinatti śarmāṇi a.ka.59.133; muṣṇāti — yo magadhaviṣayāt sārthavāha āgacchati tamapi muṣṇanti vi.va.178kha/2.104; samudghātayati — anuśayaṃ prajahāti samudghātayati śrā.bhū.31ka/73; vidalayati — na śastraiḥ śakyaṃ yadvidalayati tatkelivacasā a.ka.55.42; vidārayati — bdag gi snying ni shin tu 'joms par byed pa ci gāḍhaṃ vidārayati me hṛdayaṃ kathaṃ nu nā.nā.290ka/198
  2. (bhavi.) haniṣyati — evaṃ sarvajñakalpeṣu nihateṣu parasparam alpaśeṣīkṛtān sarvān vedavādī haniṣyati ta.sa.115ka/997;
  • saṃ. paribhedaḥ — atra hi vijñānaparibhedāḥ santi, ata eva na vijñānasthitiḥ abhi.bhā.3.6; paribhidyate'neneti paribhedaḥ, tasya vijñānasya paribhedastatparibhedaḥ, so'smin vidyata iti tatparibhedavat abhi.sphu.3.6;
  • vi. ghātakaḥ — grong 'joms par byed pa grāmaghātakaḥ vi.sū.45kha/57; dhvaṃsakaḥ — nanu yo jñānakāyaḥ sa eva dinakaravapurajñānāndhakāradhvaṃsakatvāt vi.pra. 139kha/1, pṛ.39; nāśakaḥ — mahābalaṃ…nāśakaṃ sarvaduṣṭānāṃ trimukhaṃ bhāvayetsadā gu.sa.116kha/57; bhedakaḥ — amalamaṇiryathā sparśamātreṇa pāṣāṇādikaṃ dhātukaṃ ratnaṃ karoti na bhedako vedhaka iti vi.pra.72kha/4.133; ghātukaḥ mi.ko.127ka; ghātanaḥ — vighnaghātanamantram ma.mū.184ka/114; dalanaḥ — dman pa 'joms byed kṛpaṇadalanaḥ a.ka.64.21; apahaḥ — skyon rnams ma lus 'joms byed niḥśeṣadoṣāpahaḥ a. ka.108.8; ghātī — yon tan 'joms par byed pas guṇaghātibhiḥ abhi.ko.8.42; pratighātī — ātmātmīyānuparodhini, uparodhapratighātini ca pra.vṛ.194-4/74; bhedī — sa cānantaryamārgaḥ ‘vajropamaḥ samādhiḥ’ ityucyeta, sarvānuśayabheditvāt abhi.bhā.16kha/966; nāśanī — 'chi ba 'joms par byed pa'i rig pa mṛtyunāśanī vidyā sa.du.215/214; drohiṇī — gnyid dang bde ba 'joms par byed pa nidrāsukhadrohiṇī a.ka.7.37; vidhvaṃsanakarī — sarvamāramaṇḍalavidhvaṃsanakarīṃ nāmaikāṃ raśmimudasṛjat la.vi.147kha/218; mathanī — teṣāmeva kubuddhidoṣamathanī ṭīkā mayā likhyate vi.pra.109ka/1, pṛ.4; nihataḥ — phan tshun 'joms par byed pa na nihateṣu parasparam ta.sa. 115ka/997.

{{#arraymap:'joms par byed pa

|; |@@@ | | }}