'jug par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'jug par byed pa
= 'jug byed
  • kri. = 'jug par byed krāmati — udāreṣvasya sarvabhogaparibhogeṣu cittaṃ krāmati bo.bhū.5ka/3; avakrāmati — samyaktvañca nyāmamavakrāmati śrā.bhū.13ka/27; praskandati — sems 'jug par byed cittaṃ praskandati śrā.bhū.134ka/34@346; viśati — rāgodagraviṣā viśanti viṣamadhvāntāṃ bhuvaṃ bhoginaḥ a.ka.88.38; gāhate — dīptāṅgāraprakaragahanaṃ gāhate durgamārgam a.ka.24.163; pravarttate — tshig rnams nyid kyi drin gyis ni/ 'jig rten lugs la 'jug par byed vācāmeva prasādena lokayātrā pravarttate kā.ā.1.3; pratipadyate — yathāturaḥ subhaiṣajye saṃsāre pratipadyate āture ca yathā vaidyaḥ sattveṣu pratipadyate sū.a.189ka/87; pravarttayati — na hi codanā'narthe pravarttayati ta.pa.215ka/901; avatīryate — avatīryate tasmin vā anenetyavatāro mārgaḥ bo.pa.1.1; avatārayati — āvarjayitvā vā ṛddhiprātihāryeṇa sattvān buddhaśāsane'vatārayati bo.bhū.40ka/46; praveśayati — rūpakāyamātmakāye praveśayati bo.bhū. 37ka/43;
  • saṃ.
  1. praveśanam — tadyathā kampanaṃ…sarvarūpakāyapraveśanaṃ…ityevaṃbhāgīyā ṛddhiḥ pāriṇāmikītyucyate bo.bhū.35kha/40
  2. pravartanam — arthacaryā pravartakaḥ kuśale pravartanāt sū.a. 210ka/113; pravarttananivarttane pra.a.23ka/26
  3. avatāraṇam — tathāgatajñānadarśanāvatāraṇahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate sa.pu.17kha/27
  4. ābhujanam — manaskārāścetasaḥ ābhogaḥ ābhujanamābhogaḥ tri.bhā.151ka/40
  5. = 'jug par byed pa nyid pravarttakatvam — pradarśite cārthe pravarttakatvameva prāpakatvam, nānyat nyā.ṭī.37kha/17;
  • vi. pravarttakaḥ — ‘codanā’ iti ca kriyāyāḥ pravarttakaṃ nivarttakaṃ ca vākyamāhuḥ ta.pa.131kha/713; arthacaryā pravartakaḥ kuśale pravartanāt sū.a.210ka/113; avatārakaḥ — tadyathā'nugrāhako grāhakaḥ avatārako'nuvartakaśca bo.bhū.67ka/79; prerakaḥ — vijñānaṃ mārgaḥ prerako janmināṃ tasya dharmaḥ svarūpaṃ viṣayagrahaṇam pra.a.133kha/143; pravarttayitā — sngags rnams 'jug par byed pa mantrāṇāṃ pravarttayitāraḥ ta.pa.145kha/18; āveśikā — prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā a.sā. 180ka/101; pravarttanī — trividhasyāpyabhāvavyavahārasya dṛśyānupalabdhiḥ pravarttanī sādhanī pravarttikā nyā.ṭī.54kha/122; pravartinī — evaṃ ṣaḍ rūpapravartinyaḥ, ṣaṭ vedanāpravartinyaḥ…ṣaḍ jñānapravartinya iti ṣaṭtriṃśat kulanāḍyaḥ vi.pra.244kha/2.57;
  • kṛ. pravartayat — na cārthadeśaṃ puruṣamupasarpayadarthaṃ vā puruṣadeśamānayat tatprāpakaṃ bhavati, api tu puruṣaṃ pravartayat ta.pa.238ka/946; avatārayantī — lam du 'jug par byed pa adhvanyavatārayantīm vi.sū.45ka/57.

{{#arraymap:'jug par byed pa

|; |@@@ | | }}