'khor

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'khor
# = g.yog 'khor parivāraḥ, dāsīdāsakarmakarādiḥ bo.pa.62; parijanaḥ a.ka.55.29; paricāraḥ — kṣāntyā paricārasampat sū.a.196ka/97; anucaraḥ jā.mā.17/9; parikaraḥ a.sā.112ka; bhṛtyaḥ sa.du.223/222; ceṭakaḥ — srin po'i 'khor la sogs pa rnams kyi rākṣasaceṭakādīnām vi.pra.147ka/3.91; preṣyaḥ a.śa.211ka/194; anujīvī lo.ko.310; anucaraḥ, o rā — 'khor karma DA ki anucarā karmaḍākinī lo.ko.311.
  1. = mdun sa pariṣad — samajyā pariṣad goṣṭhī sabhāsamitisaṃsadaḥ asthānī klībamāsthānaṃ strīnapuṃsakayoḥ sadaḥ a.ko.2.7.15; de bzhin gshegs pa'i 'khor tathāgatapariṣad ra.vi.76ka/4; parṣad — tshangs pa'i 'khor brahmaparṣad ga.vyū.30ka/126; rgyal po des rang gi 'khor rnams la sa rājā svāṃ parṣadam jā.mā.84/50; sabhā — lha'i 'khor devasabhā ga.vyū.48ka/141; pārṣad a.ka.22.46.
  2. = mdun sa pa pariṣadyaḥ — amātyāḥ pariṣadyāśca bhavantyasyāpyadhārmikāḥ su.pra.38kha/73; pāriṣadyaḥ — tshangs 'khor brahmapāriṣadyāḥ ma.vyu.3086; = 'khor gyi mi
  3. = tshogs gaṇaḥ — slob ma'i 'khor śiṣyagaṇaḥ jā.mā.56/33; vargaḥ — nye du'i 'khor bandhuvargaḥ jā.mā.198/115.
  4. = nye 'khor sāmantakam — bzhin gyi 'khor thams cad na mukhasāmantakena ga.vyū.233ka/310; vyavacāraḥ — yul gyi 'khor dag tu janapadavyavacāreṣu ga.vyū.392ka/99; parikṣepaḥ — 'khor kun tu dpag tshad bzhi yod pa samantāccaturyojanaṃ parikṣepeṇa ga.vyū.29kha/125.
  5. = 'phrul 'khor yantram pra.vṛ.7-4/13.
  6. = yul 'khor cakram, rāṣṭram jā.mā.120/70; rāṣṭram — 'khor srung dhṛtarāṣṭraḥ ma.vyu.3381.
  7. = 'khor lo
  8. = 'khor ba/

{{#arraymap:'khor

|; |@@@ | | }}