'khrug long

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'khrug long
# = 'thab rtsod abhyāgamaḥ, saṅgrāmaḥ a.ko.2.8.105.
  1. ḍimbaḥ — kalikalahakaluṣaḍimbaḍamaraduḥsvapnavināyakapīḍāḥ su.pra.28kha/55; ḍamaraḥ — śasyavatī vasumatī praśāntakalikalahaḍimbaḍamarataskararogāpagatā vi.va.154ka/1.42; raṇaḥ vi.sū.61kha/78.
  2. kṣobhaḥ — 'khrug long bya ba kṣobhakaraṇam vi.sū.46kha/58; saṃkṣobhaḥ — 'khrug long rnam pa gsum ste/ phyir 'phros pa med pa dang/ phyir 'phros pa dang bcas pa rnam pa gnyis po nyi tshe ba dang/ dge 'dun mtha' dag dang 'brel ba trayaḥ… saṃkṣobhāḥ nirvikriyasavikriyaśca dviprakāraḥ prādeśikaḥ sakalasaṅghagataśca vi.sū.91ka/109.

{{#arraymap:'khrug long

|; |@@@ | | }}