'od

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'od
* saṃ.
  1. prabhā — 'od dang 'od zer spangs nas ni/ /nyi ma blta bar mi nus bzhin// na hi śakyaḥ prabhāraśmī nirvṛjya prekṣituṃ raviḥ ra.vi.106ka/58; me'i 'od dang sreg par byed pa gcig tu 'dres par gyur pa bzhin no// agniprabhādahanaikalolībhūtavat vi.pra.272kha/2.96; 'dis ni nor bu'i 'od la nor bur shes pa yang bshad pa yin te anena maṇiprabhāyāṃ maṇijñānaṃ vyākhyātam pra.a.3kha/5; 'od de las kyang pad ma 'dab ma brgya stong yod pa shing rta'i 'phang lo tsam byung bar gyur to// tasyāśca prabhāyāḥ śatasahasrapatraṃ padmaṃ śakaṭacakrapramāṇamātraṃ prādurbhūtam rā.pa.251ka/152; 'jig rten na ni tshangs dbang skyong de dag/ /bcom ldan khyod kyi 'od kyis zil du brlag// brahmendrapāla jagato bhagavān jihmībhavanti tava te prabhayā śi.sa.172ka/169; ābhā — me mar gyi bya ba thams cad nor bu de'i 'od kyis byed do// dīpakṛtyaṃ sarvaṃ tanmaṇerābhayā vi.va.139ka/1.28; lha'i rgyal po dbang phyug chen po'i 'od kyis ni skye ba'i skye mched thams cad du'ang khyab la maheśvarasya devarājasyābhā atikrāntā bhavati sarvopapattyāyatanāni da.bhū.274ka/64; bhāḥ — lha rnams rung bar bya ba'i phyir/ /'od kyis mog mog por mdzad dang// dhyāmīkaraṇatā bhābhirdevānāṃ yogyatāṃ prati abhi.a.5ka/2.1; prakāśaḥ — zla ba'i 'od bas gsal ba'i yon tan ni// śaśiprakāśādhikakāntayo guṇāḥ jā.mā.127kha/147; ātapaḥ — zla ba'i 'od kyis mngon par gsal na candrātapābhivyaktam pra.a.235kha/595; ālokaḥ — mthong 'od dag la A lo ka// ālokau darśanodyotau a.ko.218ka/3.3.3; dyutiḥ — phas kyi rgol ba nyi ma'i 'od dang 'dra/ /'gran pa rnams kyi grags dang dregs pa sel// parapravādadyutibhāskarasya spardhāvatāṃ kīrtimadāpahasya jā.mā.192ka/223; so yi 'od dantadyutiḥ a.ka.30kha/53.35; ma.vyu.6777 (96kha); dīptiḥ — rin po che sna tshogs kyi 'od gsal bar snang ba/ lus 'bar ba vividhamaṇiratnadīptivyavabhāsitamatijvaladvapuṣam jā.mā.67ka/77; tejaḥ — mngon sum yan lag nyid kyi phyir/ /'od ni sar yang gsal bar byed// tejaḥ pratyakṣaśeṣatvānnavatve'pi prakāśakam ta.sa.81kha/754; bhāsaḥ — khyod kyi yon tan ku n+da dkar ( 'od pā.bhe.) // kundabhāso guṇāśca te kā.ā.325kha/2.98; prabhāsaḥ — de bzhin gshegs pa'dzam bu'i chu bo'i gser gyi 'od ces bya ba jāmbūnadaprabhāso nāma tathāgataḥ sa.pu.57ka/101; avabhāsaḥ — rgyal po'i khab ril gyis 'od chen pos snang bar byas nas sakalaṃ rājagṛhamudāreṇāvabhāsenāvabhāsya a.śa.47ka/40; śobhā— 'bras bu phun sum tshogs pa 'dod pas bslus/ /mar me'i 'od kyis phye ma leb brid bzhin// pralobhyamānāḥ phalasampadāśayā pataṅgamūrkhā iva dīpaśobhayā jā.mā.156ka/179; pratāpaḥ — 'od rab spro bas nyi ma dang/ /skye bo dga' bas zla ba dang// pratāpaprasarāt sauramaindavaṃ jananandanāt a.ka.41kha/4.60; uddyotaḥ — gser gyi me tog rnams kyang mkha' las lhags/ /glog 'gyu 'od kyis nam mkha' gsal gyur cing// divaḥ patadbhiḥ kusumaiśca kāñcanaiḥ savidyududdyotamivābhavannabhaḥ jā.mā.58kha/68; jyotiḥ — sbyin sreg gi cho ga 'od kyi snye ma zhes bya ba jyotirmañjarīnāmahomavidhiḥ ka.ta.3142; unmeṣaḥ — glog gi 'od bzhin gzi brjid phun sum tshogs/ /khyod kyi 'phrul 'di ci yis thob pa smros// śatahradonmeṣasamṛddhadīpte pracakṣva tatkena taveyamṛddhiḥ jā.mā.174ka/201; ruc, o cā — dga' ba'i rol pa rnam rgyas pa'i/ /bzhin gyi 'od kyis rnam par mdzes// harṣavilāsavikāśitayā vadanarucā virarāja a.ka.36kha/54.24; visargaḥ — bi sa rga ni dman pa dang/ … /'od dang sel ba'i khyad par la// śrī.ko.174ka
  2. = 'od zer raśmiḥ — nyi ma'i 'od ni bsgribs pas na/ /dkyil 'khor dag kyang bsil bar byas// sūryaraśmī nivāritvā śītalaṃ kṛtva maṇḍalam sa.pu.48kha/86; kiraṇaḥ — zla ba dang nyi ma dang skar ma'i 'od dang dba' klong gi rlabs dag kyang mi brtan pa nyid yin no// asthiratvaṃ candrārkatārākiraṇormitaraṅgāṇām vi.sū.60kha/76; sna tshogs yon tan dam pa rin chen phung po'i 'od kyis rtag tu mun pa bcom gyur cing// nānāsadguṇaratnarāśikiraṇadhvastāndhakāraḥ sadā vā.ṭī.51ka/3; karaḥ — nyi ma'i 'od arkakarāḥ a.ka.54ka/59.42; thub 'od kyis rgyas pad ma las byung lus mchog can// munikarabodhitāmbujavinirgatasadvapuṣaḥ bo.a.21kha/7.44; aṃśuḥ — dbu rgyan mu tig 'od dkar ba'i/ /mgo yis maulimuktāṃśuśubhreṇa śirasā a.ka.144kha/28.43; mayūkhaḥ — tshems kyi 'od bzhin rab tu gsal ba'i rang bzhin dag// daśanamayūkhamivonmiṣatsvabhāvam a.ka.240ka/27.60; marīciḥ — gdengs ka'i nor bu'i 'od rgyas pas// sphītaphaṇāmaṇimarīcibhiḥ a.ka.313ka/108.201; dīdhitiḥ — sor mo dmar ba'i 'dab phreng dang/ /sen mo'i 'od kyi ge sar can/ /khyod kyi zhabs kyi chu skyes ni/ /sa skyong rnams kyis spyi bor 'dzin// tāmrāṅgulidalaśreṇi nakhadīdhitikesaram dhriyate mūrdhni bhūpālairbhavaccaraṇapaṅkajam kā.ā.324ka/2.68; gabhastiḥ — chu dang nyi ma'i 'od dang rlung dang sa dus nam mkha'i rkyen rnams kyis// ambvādityagabhastivāyupṛthivīkālāmbarapratyayaiḥ ra.vi.107kha/64; tviṭ — zla 'od kyis śaśitviṣaḥ a.ka.218ka/24.116; pādaḥ — bya rgyal las skyes sha dgra yis ni/ /bla ma'i 'od kyis bcom skye bo// vijitātmabhavadveṣigurupādahato janaḥ kā.ā.339ka/3.120; gauḥ — go ni glang dang mtho ris dang/ /mkha' 'od śrī.ko.172kha; mi.ko.86kha; ghṛṇiḥ — 'od dang 'bar ba'ang shi khe 'o// ghṛṇijvāle api śikhe a.ko.219ka/3.3.19; ghṛṇiḥ marīciḥ a.viva.3.3.19
  3. jyotsnā — mtshan mo'i bdag po'i 'od bzhin mdzes// vyarājata…jyotsneva rajanīpateḥ a.ka.47ka/58.4
  4. jvālā — bdug pa ni 'od la'o// byug pa ni thugs kar ro// jvālāyāṃ dhūpam gandhaṃ hṛdi sa.u.293ka/23.47;
  • nā.
  1. dyutiḥ, buddhaḥ — lag bzang dang'od dangshAkya thub pa dang/ gzhan yang sangs rgyas bcom ldan 'das mang po dag gis subāhuḥ… dyutiḥ… śākyamuniśceti etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5
  2. jyotiḥ, nakṣatram — 'di lta ste/ tha skar dang'od dang tadyathā—aśvinī…jyotī ma.mū.104kha/13
  3. prabhā, vidyārājñī — rig pa'i rgyal mo'i 'dus pa brjod par bya te/ 'di lta ste/ mdzod spu dang'od dangmchog sbyin vidyārājñīnāṃ samāgamaṃ vakṣyate tadyathā—ūrṇā…prabhā…varā ma.mū.95ka/7.

{{#arraymap:'od

|; |@@@ | | }}