'og nas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'og nas
adhaḥ — bum pa'i lto ba'i 'og nas kha dang mchu'i mthar sor nyi shu ni dpangs so// adhaḥ kalaśagarbhāt mukhauṣṭhāntā viṃśatyaṅgulā ucchrayeṇeti vi.pra.96kha/3.13; adhastāt — 'og nas gong du 'dren to// adhastādūrdhvaṃ kṛṣyate abhi.sphu.292kha/1142; uttaratra — 'di ni 'og nas bshad par bya'o// etaduttaratra vakṣyāmaḥ pra.a.2kha/4; parastāt — rnam par sun 'byin pa'i gnyen po zhes bya ba la sogs pa ni 'og nas 'chad do// vidūṣaṇāpratipakṣādayaḥ parastānnirdekṣyante abhi.sa.bhā.20kha/27; paścāt— rang gi gzhung lugs ni 'og nasston to// svamataṃ tu paścād darśayiṣyati abhi. sphu.196kha/960; purastāt — de dag ni 'og nas zhes bya ba ni mi rtag pa la sogs pa'i rnam pa de dag ni 'og nas bshad par bya'o// tān purastāditi tān anityādīn ākārān ūrdhvaṃ vyākhyāsyāmaḥ abhi.sphu.244ka/1045; ūrdhvam — de dag ni 'og nas bshad par bya'o// tān… ūrdhva vyākhyāsyāmaḥ abhi.sphu.244ka/1045.

{{#arraymap:'og nas

|; |@@@ | | }}