'og tu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'og tu
adhaḥ — ljon shing pi p+pa la'i/ /'og tu bu ni nyi 'od bskrun// asūta sutamarkābhaṃ pippalasya taroradhaḥ a.ka.83ka/63.3; rtsa ba'i gnas kyi 'og tu mūlapīṭhasyādhaḥ vi.pra.220ka/1.144; steng gi char tshangs pa'o// 'og tu khyab 'jug go// ūrdhvabhāge brahmā, adho viṣṇuḥ vi.pra.171ka/1.21; adhastāt — 'og tu 'gro ba gang yin pa de dag ni sems can dmyal ba yang sos dangpad ma ltar gas pa chen por song nas yā adhastādgacchanti, tāḥ sañjīvaṃ…mahāpadmaṃ narakān gatvā a.śa.3kha/2; 'di dag gi shes pa ni 'og tu mthong ba 'jug gi steng du ni ma yin no// adhastādeṣāṃ jñānadarśanaṃ pravartate nordhvam ta.pa.307kha/1076; anantaram — de'i 'og tu gzhon nu mdzes dga' bo byung ba dang tasyānantaraṃ sundaranandakumāro'bhiniṣkrāmati sma la.vi.74kha/101; rab tu dga' ba'i 'og tu sa dgu la yang mkhas par byas nas chos kyi sprin rab tu thob bo// pramuditānantaramanupūrvaṃ navasu bhūmiṣu kṛtavidyo mahādharmameghāṃ pratilabhate la.a.82kha/30; paścāt — de'i 'og tu smras pa tataḥ paścātte kathayanti vi.va.255ka/2.157; dga' bo'i 'og tu mo'u ri 'byung// rāmaḥ paścānmaurī bhaviṣyati la.a.187kha/158; paścātkāle — mgon po 'das pa'i 'og tu ni/ /'dzin par su 'gyur bshad du gsol// paścātkāle gate nāthe brūhi ko'yaṃ dhariṣyati la.a.165kha/118; uttaratra — 'di ni 'og tu bshad par bya'o// etaccottaratra vakṣyāmaḥ pra.a.19kha/22; uttarakāle — de'i 'og tu 'byung ba'i dran pa ci ltar myong ba bzhin du 'jug pa ni 'brel ba med pa nyid kyis gnyis rtog par byed pa yin no// taduttarakālabhāvi tu smaraṇaṃ yathānubhavaṃ pravartamānamasambaddhameva dvayaṃ vikalpayati pra.a.22ka/25; arvāk — de'i 'og tu rgyal po kun dga' bo zhes bya ba tato'rvāg ānando nāma rājā vi.va.198ka/1.71; param — de yi 'og tu sems can ni/ /smin par byed pa 'grub par 'gyur// sattvapākasya niṣpattirjāyate ca tataḥ param sū.a.251kha/170; shi ba'i 'og tu ngan 'gro log par ltung ba sems can dmyal ba dag gi nang du skye bar 'gyur ro// paraṃ maraṇād apāyadurgativinipāte narakeṣūpapadyante abhi.sphu.266kha/1084; ante — spyod pa nyid yin na zla ba drug gi 'og tu bsreg par bya ba nyid yin no// bhujyamānatve pākyatvaṃ māsaṣaṭkānte vi.sū.7kha/8; ūrdhvam — de'i 'og tu lhag ma bzhi ni byang chub sems dpa' dang de bzhin gshegs pa'i chos kyi dbye ba las so// tata ūrdhvamavaśiṣṭāni catvāri bodhisattvatathāgatadharmanirdeśabhedāditi ra.vyā.75kha/3; talam — ces brjod ljon pa'i 'og tu ni/ /de yis skyil krung bcings pa byas// ityuktvā pādapatale kṛtaparyaṅkabandhanaḥ a.ka.139kha/67.59; mya ngan med pa'i 'og tu song ste aśokatalaṃ gatvā he.ta.4ka/10; tale — lha yi 'jig rten gyi/ /yongs 'du ljon pa'i 'og tu bdag/ /dbyar gyi dus su gnas gyur pa// devaloke'haṃ pārijātatarostale uṣito vārṣikaṃ kālam a.ka.153kha/69.29.

{{#arraymap:'og tu

|; |@@@ | | }}