'on te

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'on te
avya. atha — ci las gcig gis skye ba gcig kho na 'phen tam 'on te du ma yang 'phen kimekaṃ karma ekameva janmākṣipati, atha naikamapi abhi.bhā.214kha/721; gal te rnam bcas rnam shes kyis/ /dngos rnams rig par khyod 'dod dam/ /'on te rnam med pas dngos rnams/ /rnam par rig par khyed 'dod pa// yadi sākāravijñānavijñeyaṃ vastu vo matam athānākāradhīvedyaṃ vastu yuṣmābhiriṣyate ta.sa.21ka/225; 'on te spyi ma rtogs na de nyid 'di yin no zhes shes nas ji ltar 'jug ce na atha sāmānyānavabodhe kathaṃ tadevedamiti jñātvā pravartate pra.a.27ka/31; 'on te byed pa po tha dad pa'i phyir bya ba tha dad pa yin no zhe na atha kārakabhedād vyāpārabhedo bhaviṣyatīti cet pra.a.14kha/16; athāpi — 'on te gcig mthong bas lhag ma rnams la dbang thob pa'i phyir mngon par rtogs pa gcig kho na zhes zer na ni nyes pa med de athāpyekasya darśanāccheṣeṣu vaśitvalābhādekābhisamayaṃ brūyānna doṣaḥ syāt abhi.bhā.17kha/926; 'on te don bcas nyid kyis sam/ /rnam par dbye don nyid kyis kyang/ /de rnams kyi ni byed po dpog/ athāpi sārthakatvena vibhaktārthatayā'pi vā teṣāṃ kartā'numīyeta ta.sa.88ka/802; vā — kye ma'o 'jig rten skyong ba tshul las nyams/ /gang dag phongs pa legs par mi skyong ba/ /'on te med dam shi bar gyur tam ci// bhraṣṭādhikārā bata lokapālā na santi vā mṛtyuvaśaṃ gatā vā na trātumārtāniti ye sayatnāḥ jā.mā.112kha/130; gzhan yang bsgrub par bya ba bstan pa ni phyogs so zhes bya ba 'dir sngar nges par gzung bar 'gyur ram/ 'on te phyis nges par gzung api ca ‘sādhyanirdeśaḥ pratijñā’ ityatra pūrvāvadhāraṇaṃ vā syāt parāvadhāraṇaṃ vā pra.a.205kha /562; uta — sad nas ji 'di bden nam/ 'on te brdzun snyam du rtog// pratibuddhaśca sannevamupaparīkṣeta, ‘kimidaṃ satyamuta mithyā’ iti la.a.140kha/87; dngos po rnams skye ba med do snyam pa'i nges pa 'di tshad ma las skyes pa zhig gam/ 'on te tshad ma ma yin pa las skyes pa zhig yin grang anutpannā bhāvā iti kimayaṃ pramāṇajo niścaya utāpramāṇajaḥ pra.pa.18kha/19; ji ltar bya ge yon tan la lta'am 'on te nor 'byor ba la blta kiṃ nu khalu karomi? guṇaṃ paśyāmyuta dhanasamṛddhim jā.mā.153kha/177; ci ge de 'di yin nam 'on te ma yin zhes/ /rnam rtog g.yeng bas syātkiṃ nu so'yamuta neti vicāradolālolasya jā.mā.10ka/9; āhosvit — ci mig gcig gis gzugs rnams mthong ngam/ 'on te gnyi gas she na kimekena cakṣuṣā rūpāṇi paśyati? āhosvid ubhābhyām abhi.bhā.49ka/118; ci ri sul 'di kho na rma bya'i sgra grag gam/ 'on te gzhan na kimasmānnikuñjāt kekāyitamāgatam, āhosvidanyasmāt nyā.ṭī.74ka/194; ci me de yod dam 'on te shi kimāste vahniḥ, āhosvinnivṛttaḥ ta.pa.35ka/517.

{{#arraymap:'on te

|; |@@@ | | }}