'ong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'ong ba
* kri. (varta., bhavi.; aka.; 'ongs bhūta.)
  1. āgacchati — gza' 'ga' zhig nyi ma'i rgyab nas 'ong ngo// kaścid grahaḥ sūryasya pṛṣṭhataḥ āgacchati vi.pra.190ka/1.53; mang po rnams de slong du 'ong ngo// bahavo yācanakā āgacchanti a.śa.206ka/190; zhag bdun na 'ong gis saptame'hani āgacchāmi a.śa.211ka/194; āyāti — mi mnyam pa yang mnyam par 'gyur/ /ring ba rnams kyang nye bar 'ong// viṣamaṃ samatāṃ yāti dūramāyāti cāntikam a.ka.58kha/6.61; abhikrāmati — de 'ong ngam 'gro ba na'ang sems ma 'khrul bar 'gro zhing 'ong ngo// so'bhikrāman vā pratikrāman vā na bhrāntacitto'bhikrāmati vā pratikrāmati vā a.sā.287kha/162; eti — khu byug ca cor sgrog byed cing/ /ma la ya rlung bdag la 'ong// kokilālāpavācālo māmeti malayānilaḥ kā.ā.320ka/1.48; avatarati — de gang gi tshe ltad mo pa'i nang du 'ong ba/ de'i tshe ltad mo pa thams cad kyis yid smon byed cing lta bar byed yadā raṅgamadhyamavatarati, tadā sarvaprekṣakaiḥ sotkaṇṭhairudvīkṣyate a.śa.200kha/185; hinoti — 'ong ba'i tshul gyis rgyu'o zhes bya ba ni 'di las 'ong bas na rgyu ste heturāgamanayogeneti hi gatau hinotyasmāditi abhi.sphu.252kha/1058
  2. āgamiṣyati — deng bdag gi ming po 'ong ngo// adya me bhrātā āgamiṣyati ta.pa.69kha/590; upasaṃkramiṣyati — gang dag 'ong ba de dag gis kyang bar chad byed par mi nus so// ye'pyenamupasaṃkramiṣyanti, te'pyasya na śakṣyantyantarāyaṃ kartum śi.sa.191ka/190
  3. āgacchet — ri chen po sra ba'ong ba parvatā āgaccheyuḥ dṛḍhāḥ śi.sa.115kha/114; apasaret — mdun dang rgyab tu brtag byas nas/ /'gro 'am yang na 'ong bya ste// saredapasaredvā'pi puraḥ paścānnirūpya ca bo.a.11kha/5.38; 'gro ba ni mdun du'o/ /'ong ba ni phyir la te saretpuraḥ apasaretpaścāt bo.pa.94kha/59;
  • saṃ.
  1. āgamaḥ — 'di la 'ong ba'ang ma mthong 'di la 'gro ba'ang ma mthong zhing 'di la gnas pa'ang ma mchis so// naivāsyāgamo dṛśyate, naivāsya nirgamo dṛśyate, nāpyasya sthānaṃ saṃvidyate a.sā.21ka/12; 'ong ba ni rjes su 'jug pa yin la āgamanamāgamaḥ anupraveśaḥ bo.pa.65ka/31; blo gros chen po 'du ba zhes bya ba ni skye ba'i phung po ste/ 'dus pa 'ong ba las 'byung ngo// āyo nāma mahāmate utpādarāśiḥ, samūhāgamādutpadyate la.a.125ka/71; āgatiḥ — gal te 'gro 'ong ma mthong na gatyāgatī na dṛṣṭe cet pra.a.81kha/89; ji ltar sngon gyi mtha' nas 'dir 'ong ba dang ji ltar phyi ma'i mthar 'gro ba dang yathā pūrvāntādihāgatiryathā cāparānte gatiḥ sū.a.257kha/177; he.ta.19ka/60; āgamanam — 'gro ba dang 'ong ba dang gnas pa la sogs pa'i bya ba la gamanāgamanasthānādyāsu kriyāsu bo.bhū.34ka/43; dogs pa med par 'gro ba dang 'ong ba'i mtshan nyid kyi 'jug pa lus kyi med pa'i tha snyad do// niḥśaṅkaṃ gamanāgamanalakṣaṇā ca pravṛttiḥ kāyiko'bhāvavyavahāraḥ nyā.ṭī.54kha/122; 'ong ba yi ni rgyu mtshan dris// papraccha…āgamanakāraṇam a.ka.22kha/52.3; abhyāgamanam — bdag 'ong 'phyis pas ma mgu mchis gyur tam// cirānmadabhyāgamanādatuṣṭau syātām jā.mā.57ka/66; upasaṃkramaṇam — rtag tu 'ong zhing de'i drung du ci dga' bar 'khod pa dang sarvakālamupasaṃkramaṇaṃ tasya cāntike yathākāmavihāritā bo.bhū.41ka/52
  2. vṛttiḥ — rtsa ba'i 'ong yal bar mi dor ro// na mūlavṛttimavyupekṣeran vi.sū.98ka/118; the tshom ni rnam pa gnyis nyid du 'jug pa'i phyir rtsa bar 'ong ba ma yin te vicikitsā kila dvaidhavṛtterna mūlaṃ bhavitumarhati abhi.bhā.236kha/796;
  • kṛ.
  1. pratikrāman — de 'gro ba dang 'ong ba yang shes bzhin du spyod pa yin no// so'tikrāman vā pratikrāman vā samprajānacārī bhavati bo.pa.92kha/56; āyān — pha 'ong ba mthong nas bdag gi pha 'ong ngo snyam gyi pitaramāyāntaṃ dṛṣṭvā — ‘pitā me āgacchati’ iti pra.vṛ.278kha/21
  2. ( 'ongs pa ityasya sthāne) āyātaḥ — mdzes ma'i gzugs su g.yo med ni/ /bdud rtsi len du 'ong ba bzhin// amṛtāharaṇāyātaṃ kāntārūpamivācyutam a.ka.132ka/66.82; samāyātaḥ — de ni 'ong ba mthong gyur nas/ … /de ni rnam 'gyur ldan par gyur// tāṃ dṛṣṭvaiva samāyātāṃ… savikāro babhūva saḥ a.ka.10kha/50.103; āgataḥ — bdag ni ring por mi thogs par/ /'ong ba 'di nyid ces rab smras// ayamāgata evāhamacirādityabhāṣata a.ka.101ka/10.18; pratyupasthitaḥ — bdud kyi ris kyi lha rnams la ji ltar tho 'tshams pa'i bsam pas slong du 'ong ba rnams la mārakāyikeṣu deveṣu yācanakeṣu viheṭhābhiprāyeṣu pratyupasthiteṣu bo.bhū.62kha/82;

{{#arraymap:'ong ba

|; |@@@ | | }}