'phags pa'i gang zag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'phags pa'i gang zag
pā. āryapudgalaḥ — byang chub kyi phyogs dang mthun pa dang ldan pa ni lam po che lta bu ste/ 'phags pa'i gang zag thams cad gshegs shing rjes su gshegs pa'i phyir ro// bodhipakṣasahagato mahārājapathopamaḥ sarvāryapudgalayātānuyātatvāt sū.vyā.141kha/18; 'phags pa'i gang zag brgyad kho na yin te/ 'di lta ste rgyun du zhugs pa'i 'bras bu mngon sum du bya ba'i phyir zhugs pa dang/ rgyun du zhugs pa nas de bzhin du dgra bcom pa nyid kyi 'bras bu mngon sum du bya ba'i phyir zhugs pa dang/ dgra bcom pa'i bar yin no// aṣṭāvāryapudgalā bhavanti pratipannakāścatvāraśca phale sthitāḥ tadyathā—srotāpattiphalasākṣātkriyāyai pratipannakaḥ srotāpannaḥ evaṃ yāvadarhattvaphalasākṣātkriyāyai pratipannako'rhanniti abhi.bhā.27kha/973.

{{#arraymap:'phags pa'i gang zag

|; |@@@ | | }}