'phags rgyal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'phags rgyal
nā. ujjayinī, nagaram — sa bdag bi du ra zhes pa/ /mya ngan med bzhin mig g.yo mas/ /rkang pas bsnun pa'i dge mtshan can/ /'phags rgyal dag tu sngon byung gyur// ujjayinyāmabhūtpūrvaṃ viduro nāma bhūpatiḥ aśoka iva lolākṣīcaraṇāhatikautukī a.ka.169kha/76.10; 'phags rgyal du ni rgyal po mu khyud mtha' yas kyi bu btsas so// ujjayinyāṃ rājño'nantanemeḥ putraḥ vi.va.4kha/3ka/2.74; avantiviṣayaḥ — 'phags rgyal skyed mos tshal du sngon/ /rgyal po dpal ldan 'char byed ni/ /rtse dga'i ro dang ldan pa dag/ /btsun mor bcas pa rnam par gnas// udyāne kelirasikaḥ śrīmānudayanaḥ purā avantiviṣaye rājā vijahāra vadhūsakhaḥ a.ka.262kha/96.2.

{{#arraymap:'phags rgyal

|; |@@@ | | }}