'phags skyes po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'phags skyes po
nā. virūḍhakaḥ
  1. mahārājākhyaḥ kumbhāṇḍādhipatiḥ — grul bum gyi rgyal po 'phags skyes po virūḍhakakumbhāṇḍarājaḥ ga.vyū.104ka/193; rgyal po chen po 'phags skyes po ni grul bumbye ba khrag khrig brgya stong phrag du ma dag dang lhan cig tu lho phyogs nas 'ongs par gyur te dakṣiṇasyā diśo virūḍhako mahārājo'bhyāgato'bhūt sārdhamanekaiḥ kumbhāṇḍakoṭiniyutaśatasahasraiḥ la.vi.108ka/157; virūḍhaḥ — de nas dal 'bab ngogs su ni/ /bsam gtan mtha' ru ston pa'i gsung/ /nyan du rgyal po chen po ni/ /bzhi zhes brjod pa sngon du 'ongs/ /yul 'khor srung dang 'phags skyes po/ /mig mi bzang dang nor bdag go// dhyānānte'tha pravacanaṃ śāsturmandākinītaṭe catvāraḥ śrotumājagmurmahārājābhidhāḥ surāḥ dhṛtarāṣṭravirūḍhākhyavirūpākṣadhanādhipāḥ a.ka.171ka/77.5
  2. nṛpaḥ — de brgyud bu ram shing pa byung/ /de las yang ni 'phags skyes po/ /de yi bu ni nu bo la/ /dga' bas phu bo gnas nas bskrad/ /de nas gzhon nu thams cad ni/ /gcig tu 'dus nas rang yul la/ /chags dang bral bas thub pa che/ /ser skya zhes pa'i gnas su song// ikṣvākuranvaye tasya tasya cābhūd virūḍhakaḥ prītyā kanīyasaḥ sūnorjyeṣṭhāstena vivāsitāḥ ekībhūya tataḥ sarve svadeśavigataspṛhāḥ kumārāḥ kapilākhyasya maharṣerāśramaṃ yayuḥ a.ka.233kha/26.14
  3. kośalarājaprasenajitaḥ putraḥ — de nas dus kyis sa bdag gi/ /sras ni 'phreng can ma la gyur/ /'phags skyes po zhes bya ba ste/ /rig dang sgyu rtsal rab sbyangs pa'o// atha kālena bhūbharturmālikāyāmabhūt sutaḥ virūḍhaketimukhyākhyo vidyāsu ca kṛtaśramaḥ a.ka.117kha/11.47
  4. kośalarājaprasenajitaḥ senāpatiḥ—rgyal pos dmag dpon 'phags skyes po la bsgos rājñā virūḍhakasya senāpaterājñā dattā vi.va.128ka/2.

{{#arraymap:'phags skyes po

|; |@@@ | | }}