'phen pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'phen pa
* kri. (varta.; saka.; 'phang bhavi., 'phangs bhūta., phongs vidhau) kṣipati — skad cig 'jig pa'i bde bas drangs/ /kye ma ma brtags byed rnams kyis/ /sdig pa byas nas bdag nyid ni/ /mi bzad sdug bsngal rnams su 'phen// kṣaṇakṣayisukhākṣiptāḥ pāpaṃ kṛtvā'kṣayeṣvaho kṣipanti duḥkheṣvātmānamasamīkṣitakāriṇaḥ a.ka.207ka/85.36; ākṣipati — ci las gcig gis skye ba gcig kho na 'phen tam 'on te du ma yang 'phen kimekaṃ karma ekameva janmākṣipati, atha naikamapi abhi.bhā.214kha/721; ākṣipyate—de'i phyir mi rnams kyi nang kho na dang gling gsum na 'phen gyi gzhan na ni ma yin no// ato manuṣyeṣveva triṣu dvīpeṣvākṣipyate, nānyatra abhi.sphu.174kha/922; 'on te spyi yis khyad par 'phen pa yin no zhe na atha sāmānyena viśeṣa ākṣipyate pra. a.15kha/18;
  • saṃ.
  1. kṣepaḥ — sgra tsam gzhan 'phen pa ni bskul ba ste dhvanyantarāṇāṃ kṣepaḥ preraṇam ta.pa.145kha/743; utkṣepaḥ — mda' dang rdo dang shing la sogs/ /'phen la sogs pas bskyod pa dang/ /gcig 'phags na ni gcig lhung 'gyur// iṣuprastarakāṣṭhādyā utkṣepādyaiḥ samīritāḥ ekaḥ kṣiptaḥ patatyekaḥ la.a.188kha/160; nikṣepaḥ — rkang pa 'phen pa padanikṣepaḥ ma.mū.97ka/8
  2. ākṣepaḥ — rjes su dpag pa gzhan 'phen pas/ /thug pa med pa 'jug 'gyur phyir// anumānāntarākṣepādanavasthāvatārataḥ pra.a.21kha/24; pratikṣepaḥ — de ste yongs su 'gyur ba 'phen pa ste/dgag pa tasya pariṇāmasya pratikṣepaḥ pratiṣedhaḥ ta.pa.63kha/578
  3. upakṣepaḥ — gang la rgyu mtshan gzhan yod pa na blo med par zhes bya ba 'dis ni mi dmigs la 'phen pa yin te anyanimittānāṃ bhāve dhiyo yatra na sattvamiti cānupalabdherupakṣepaḥ pra.a.159ka/173;

{{#arraymap:'phen pa

|; |@@@ | | }}