'pho ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'pho ba
* kri. (varta., bhavi.; aka.; 'phos bhūta.) sañcarati— gang zhig mi g.yo ba nyid du 'pho ba yo'kopyatāṃ sañcarati abhi.sphu.261ka/1076; saṃkrāmati — de la chos gang yang 'jig rten 'di nas 'jig rten pha rol tu mi 'pho mod kyi tatra na kaściddharmo'smāllokātparaṃ lokaṃ saṃkrāmati śi.sa.126kha/122;
  • saṃ.
  1. saṃkrāntiḥ — 'du byed rnams la 'gro ba zhes bya ba yul gzhan du 'pho ba'i mtshan nyid kyi bya ba 'ga' yang mi rung ste na hi saṃskārāṇāṃ deśāntarasaṃkrāntilakṣaṇā gatirnāma kācit kriyā yujyate sū.vyā.234kha/146; 'pho dang rgyu dang sems can dang/ /de bzhin ston dang mya ngan 'das/ /bden pa dang ni zhing rtogs pa/ /rkyen rnams kyis ni 'phangs pa yin// saṃkrānṃita sañcaraṃ sattvaṃ deśanā nirvṛtistathā satyaṃ kṣetrāvabodhiśca pratyayaprerito bhavet la.a.171ka/128; saṃkramaḥ — zhing du 'pho dang rtogs pa la/ /sa rnams kyi ni dus med de// nāsti kālo hyadhigame bhūmīnāṃ kṣetrasaṃkrame la.a.163ka/114; sañcāraḥ — dbang po rnam par 'phel ba ni dbang po lnga po (?)'pho ba'o// indriyavivṛddhirindriyasañcāraḥ abhi.bhā.255ka/860; srotaḥ — 'pho ba dang 'gro ba zhes bya ba ni don gcig go// sroto gatirityeko'rthaḥ abhi.bhā. 22kha/951; pracyutiḥ — gnas pa ni de'i rang bzhin ngo bo 'pho ba me+ed pa kho na yin te sthitirhi tasya svarūpāpracyutireva pra.vṛ.301kha/46; saṃkramaṇam — de nas las kyi dbang gis rnam par shes pa gzhan du 'pho ba ninges pa'o// tataḥ karmavaśādanyatra vijñānasaṃkramaṇamiti niyamaḥ vi.pra.261ka/2.68; sañcaraṇam — bag chags kyi stobs las byung ba yin yang dmigs pa med par lus gzhan du 'pho ba ci ltar yin zhe na vāsanābalabhāve'pi kathaṃ śarīrāntarasañcaraṇamupalabhyatāmantareṇa pra.a.63ka/71; cyavanam — byang chub sems dpa' dga' ldan gyi pho brang nas 'pho ba'i dus la atha bodhisattvasya tuṣitabhavanāccyavanakālasamaye ga.vyū.265ka/345; utsaraṇam — 'di ni grog ma 'pho ba dang/ nya 'phar ba la sogs pa las char pa la sogs pa rjes su dpog pa yang bshad pa yin te etena pipīlikotsaraṇamatsyavikārādervarṣādyanumānamuktam pra.vṛ.265ka/5
  2. cyutiḥ — mtha'i nyin zhag la chos kyi dbyings khu ba 'pho ba dang dbugs kyi 'khor lo yang 'dor ro// antadine dharmadhātuṃ śukracyutiṃ tyajati śvāsacakraṃ ceti vi.pra.266ka/2.79; cyavanam — byang chub kyi sems 'pho ba'i mthar bde ba'i skad cig gi bdag nyid bodhicittacyavanānte sukhakṣaṇātmakam vi.pra.229ka/2.21
  3. āveśaḥ — ye shes 'pho ba zhes bya ba jñānāveśanāma ka.ta.1553;

{{#arraymap:'pho ba

|; |@@@ | | }}