'phro ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'phro ba
* kri. sphurati — gang zhig rmi lam sgyu ma'i gnas skabs su yang nam yang mi 'phro ba'i/ /rnam rtog 'phreng ba saṅkalpamālā sphurati na ca kadācit svapnamāyāntare yā a.ka.46kha/4.119; spharati — kyang gi sgra las ba spu'i khung bu nas 'od zer lnga 'phro zhing nges par rgyu'o// api ca śabdād romakūpāt spharanti pañcaraśmayo niścaranti vi.pra.67ka/4.119;
  • saṃ.
  1. spharaṇam — 'od zer gyi dra ba 'phro ba dang chos mtshungs so// raśmijālaspharaṇasādharmyam ra.vyā.106ka/58; parispharaṇam — sems can thams cad la de bzhin gshegs pa'i chos kyi skus 'phro ba'i don dang sarvasattveṣu tathāgatadharmakāyaparispharaṇārthena ra.vyā.88kha/26; sphuraṇam—kun du bzang po'i 'od zer dag/ /kun nas 'phro bar phyag 'tshal lo// namaḥ samantabhadrāya samantasphuraṇatviṣe pra.vṛ.261kha/1
  2. = 'phro ba nyid spharaṇatā — zhing kun nam mkha'i dkyil 'phro nyi ma la med la// sarvakṣetranabhastalaspharaṇatā bhānorna saṃvidyate ra.vi.126ka/109
  3. prasaraḥ — mtshan ma de dag la de'i sems 'phror mi ster bar byed de teṣu nimitteṣu tasya cittasya prasaraṃ na dadāti śrā.bhū.133ka/364; visāraḥ — gcig gis sems dmigs pa las mi 'phro bar byed pa'i phyir dang/ gnyis pas 'phro ba rab tu shes pa'i phyir ro// ekena cittasyālambanāvisārāt dvitīyena visāraprajñānāt sū. vyā.227ka/137
  4. hallakam, raktotpalam — 'phro ba dang/ /dmar po yi ni mtshams yin no// hallakaṃ raktasaṃdhyakam a.ko.149ka/1.12.37; hallati bhramaro'treti hallakam halla bhramaṇe a.vi.1.12.37;

{{#arraymap:'phro ba

|; |@@@ | | }}