'phrog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'phrog pa
* kri. (varta.; saka.; dbrog bhavi., phrogs bhūta., vidhau) harati — lho yi phyogs kyi rlung gis bzhin/ /dam pa rnams kyis gdung ba 'phrog// haranti santaḥ santāpaṃ dakṣiṇāḥ pavanā iva a.ka.15ka/2.85; apaharati — rigs kyi bu rgyal rigs spyi bo nas dbang bskur bas mchod rten gyi rdzas 'phrog gam dge 'dun gyi 'am yaḥ kulaputra kṣatriyo mūrdhābhiṣiktaḥ staupikaṃ vastu apaharati sāṅghikaṃ vā bo.pa.108ka/78; muṣṇāti — thub pa'i mtshan mar bcos pa yi/ /chas kyis mtshar ba khyod 'dra su/ /blun po rnams kyi snying 'phrog khyod/ /nges par bud med rnams la 'brid// kastvaṃ munivyañjanayā citrakṛtrimamātrayā muṣṇāsi mugdhahṛdayā nūnaṃ nārīpratārakaḥ a.ka.252ka/29.57;
  • saṃ.
  1. haraṇam — sdug bsngal dag gis gzir ba kun/ /kun nas 'phrog sems spro ldan pa/ /bdag gi byang chub bar chad ni/ /blo bzang bgyi bar mi 'os so// sarvathā sarvaduḥkhārtiharaṇodyatacetasaḥ na bodherantarāyaṃ me sumate kartumarhasi a.ka.16kha/2.106; apaharaṇam — 'dod pa'i rang bzhin can yin pa'i phyir de 'phrog pa'i thabs bsams so// lolasvabhāvatvāttadapaharaṇopāyaṃ vimamarśa jā.mā.111kha/129; apahāraḥ — shes pa gzhan gyis de'i yul 'phrog pa med par shes pa'i mtshan nyid gnod pa yin na anyena hi jñānena tasya viṣayāpahāro'sattājñāpanalakṣaṇo bādhaḥ pra.a.3ka/5; apahṛtiḥ — bdag cag lus kyis gzhan gyi chung ma dag/ /'phrog pa'i rnam 'gyur rab tu byed pa bsgrubs// asmābhiraṅgairvihitā vikārāḥ parasya dārāpahṛtiprakārāḥ a.ka.166kha/19.29; hāraḥ — gnod sbyin gzhan gsod pa la mkhas pa mdangs 'phrog pa lnga zhig ojohārāḥ pañca yakṣāḥ paravadhadakṣāḥ jā.mā.37ka/43; parihāraḥ — de nas nag po'i mtshan ma'i ri mo ni/ /'phrin gyi ngang tshul yig 'phreng rab bkod pa/ /ku mud can dga'i legs byas bsil zer can/ /pad+mo'i 'byung gnas dpal 'phrog spring yig byung// athāyayau śyāmalalakṣmalekhāsandeśaśīlalipisanniveśaḥ kumudvatīharṣasuhṛtsitāṃśuḥ padmākaraśrīparihāralekhaḥ a.ka.64ka/59.127
  2. stainyam—tshul khrims 'chal pa'i dge slong la'ang/ /ngur smrig 'phrog dang brdeg pa dang// duḥśīlasyāpi vā bhikṣoḥ kāṣāyastainyatāḍanāt śi.sa.43ka/41
  3. stenaḥ — de yis de skad sun phyung bas/ /lus can sems ni 'phrog pa'i bdud/ /khro ba dang bcas rab song ste/ /rmad du sbyor ba yang dag brtsams// (?) iti nirbhatsitastena cittastenaḥ śarīriṇām sāmarṣaḥ prayayau māraḥ samārambhād hatodyamaḥ a.ka.229ka/25.51; hartā — rang gis 'phrog cing rang gis byed/ /rang nyid rgyal po rang gtso bo// svayaṃ hartā svayaṃ kartā svayaṃ rājā svayaṃ prabhuḥ he.ta.10kha/30;
  1. hriyamāṇaḥ — mchod rten gyi dang dge 'dun gyi dangnor phrogs pa dang 'phrog tu stsal ba dang 'phrog pa la rjes su yi rang bar gyur pa dang staupikaṃ vā sāṅghikaṃ vā dravyamapahṛtaṃ syāt, hāritaṃ vā hriyamāṇaṃ vā anumoditaṃ bhavet śi.sa.95ka/94
  2. hāryaḥ — rigs ni nges dang ma nges pa/ /rkyen rnams kyis ni mi 'phrog dang/ /'phrog pa nyid de niyatāniyataṃ gotramahāryaṃ hāryameva ca pratyayaiḥ sū.a.137kha/12.(dra.rab tu 'phrog pa/ yid 'phrog/)

{{#arraymap:'phrog pa

|; |@@@ | | }}