'phyang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'phyang ba
* kri. (avi., aka.) lambate — skye bo rnams ni ya mtshan las/ /'phyang zhing 'phyang ba su zhes brjod/ /der ni skye bo de dag rnams/ /'phyang ba po zhes grags par gyur// lambate lambate ko'yamityukte vismayājjanaiḥ babhūvuste janāstatra lambakā iti viśrutāḥ a.ka.322ka/40.177;
  1. lambamānaḥ — rkang pa zung zhig dag nas 'dzin cing rkang pa zung zhig 'phyang ba glang chen pags pa'i gos aṃghriyugmād dhṛtamaṃghriyugmaṃ lambamānaṃ gajacarmapaṭam vi.pra.71ka/4.131; pralambamānaḥ — khang pa brtsegs pa de'ang dar gyi chun po sna tshogs rnam pa tha dad pa 'phyang bas brgyan to// tacca kūṭāgāraṃ nānācitrapaṭṭadāmabhiḥ pralambamānairalaṃkṛtamabhūt a.sā.443ka/250
  2. lambitaḥ — rin chen mdzes pa'i rna cha 'gram par 'phyang// gaṇḍasthalāt kuṇḍalaratnakānti…lambitam a.ka.195ka/22.28; avalambitaḥ — gdugsgser gyi 'khor los mtshan pa ka shi ka'i gos 'phyang ba chatraṃ…suvarṇacakracihnaṃ kauśeyavastrāvalambitam ma.mū.206kha/226.

{{#arraymap:'phyang ba

|; |@@@ | | }}