a ru ra

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
a ru ra
harītakī, vṛkṣaviśeṣaḥ — 'jigs med sogs mtshungs zhes bya ba ni a ru ra la sogs pa dang mtshungs pa ste/ don gcig byed pa nyid du 'dra'o// abhayādisamā iti harītakyāditulyāḥ ekārthakāritayā sāmyam ta.pa.337kha/390; 'jigs med nad med phan pa can/ /tshi can bdud rtsi na tshod gnas/ /a ru ra dang gser ldan dang/ /sems byed dpal dang zhi ba dang// abhayā tvavyathā pathyā kāyasthā pūtanāmṛtā harītakī haimavatī recakī śreyasī śivā a.ko.158ka/2.4.59; harati rogāniti harītakī hṛñ haraṇe a.vi.2.4.59; mi.ko.53ka; abhayā—a ru ra sogs nus rnams kyi/ /nyer bstan de lta'i rnam can bzhin// yathā'bhayādiśaktīnāmupadeśastathāvidhaḥ ta.sa.117kha/1014.

{{#arraymap:a ru ra

|; |@@@ | | }}