ba ru ra

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ba ru ra
# bibhītakaḥ, vṛkṣaviśeṣaḥ — yang srin pos zin pa la ni ba ru ra'i shing gi drung ngam e raN+Da'i shing gi drung du'o// piśācagṛhītaṃ bibhītakavṛkṣasamīpe eraṇḍavṛkṣasamīpe vā ma.mū.128kha/37; bibhītakaḥ nākṣastuṣaḥ karṣaphalo bhūtāvāsaḥ kalidrumaḥ a.ko.158ka/2.4. 58; bibhetyasmād roga iti bibhītakaḥ ñibhī bhaye a.vi.2.4.58; akṣaḥ — ji skad du ba ru ra'i mdo las bshad pa lta bu'o// yathoktamakṣarāśisūtre sū.vyā.137ka/11
  1. = ba ru ra'i 'bras bu bibhītakam — a ru ra dang skyu ru ra dang ba ru ra dang na le sham dang pi pi ling dag go// harītakyāmalakaṃ bibhītakaṃ marīcaṃ pippalī vi.sū.76ka/93.

{{#arraymap:ba ru ra

|; |@@@ | | }}