bab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bab pa
* bhū.kā.kṛ.
  1. patitaḥ — tshul de dang de dag gis spyod pa'i spyod yul du bab pa'i srog chags rnams la snying brtse bar byed cing dgon pa'i sa phyogs de na gnas par gyur to// anukampamānastena tena vidhinā gocarapatitān prāṇinastamaraṇyapradeśamadhyāvasati sma jā.mā.140ka/162; de nas nyi ma drug pa la/ /rin chen char ni bab pa'i tshe/ /blon po de dag rin chen gyis/ /gang ba'i gru bzung ma tshor song// ṣaṣṭhe'hni ratnavarṣe'tha patite ratnapūritām yayaturnāvamādāya tāvamātyāvalakṣitau a.ka.321kha/40.169; prasṛtaḥ — kha de nas 'bab chur bab pas tata iyaṃ mukhena nadī prasṛtā vi.va.155kha/1. 43; prasrutaḥ — nu ma gnyis las kyang 'o ma'i rgyun bab stanābhyāṃ kṣīradhārāḥ prasrutāḥ a.śa.208kha/192; pragharitaḥ — khrag gzags shing bab pa rudhiraṃ prasyanditaṃ pragharitam śi.sa.49ka/46
  2. = sleb pa prāptaḥ — zhes pa bya rog gis bshad tshe/ /sa yi bdag po nye bar 'ongs/ /khyu la phan pa'i dus la ni/ /bab pa khyu yi bdag pos bsams// iti kākena kathite pratyāsanne ca pārthive acintayat prāptakālaṃ hitaṃ yūthasya yūthapaḥ a.ka.258ka/30.40; pratyupasthitaḥ—de'i tshe bcom brlag na rgyu skar gyi nub mo la bab bo// tena khalu samayena mathurāyāṃ nakṣatrarātraḥ pratyupasthitaḥ vi.va.127kha/1.17; āpannaḥ — skabs su bab pa nyid ma yin pa'i phyir ro// aprakaraṇāpannatvāt pra.vṛ.322ka/71;

{{#arraymap:bab pa

|; |@@@ | | }}