bag yod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bag yod pa
* saṃ.
  1. apramādaḥ — rtag tu rgyun mi 'chad par dge ba'i phyogs rnams la brtson zhing brtson 'grus rtsom par byed de/ bag yod par gnas pa yin no// abhiyuktaśca bhavatyārabdhavīryaḥ satatasamitaṃ kuśalapakṣe apramādavihārī bo.bhū.75ka/97
  2. apramattatā — bag yod pa'i phyir rtag tu 'khrul pa med pa'i tshul khrims kyis so// nirantarāskhalitaśīlena cāpramattatayā sū. vyā.151kha/34;
  • pā. apramādaḥ
  1. kuśalamahābhūmikacaittabhedaḥ — dad dang bag yod… /brtson 'grus rtag tu dge la 'byung// śraddhāpramādaḥ…vīryaṃ ca kuśale sadā abhi.ko.5ka/2.25; bag yod pa ni dge ba'i chos rnams bsgom pa'o// apramādaḥ kuśalānāṃ dharmāṇāṃ bhāvanā abhi.bhā.65ka/188
  2. bodhisattvasya sātatyakaraṇīyasthānabhedaḥ — byang chub sems dpa'i rtag par bya ba'i gnas ni lnga po 'di dag yin te/ lnga gang zhe na/ byang chub sems dpa'i rtag par bya ba ni bag yod pa dang pañcemāni bodhisattvasya sthānāni sātatyakaraṇīyāni katamāni pañca? apramādo bodhisattvasya sātatyakaraṇīyaḥ bo.bhū.152kha/197; bag yod pa zhes bya ba 'di ji lta bu zhe na/ 'dod pa las nyams pa dang mi 'dod pa byung bar dogs pa sngon du 'gro bas gzob pa lhur len pa ste ko'yamapramādo nāma? iṣṭavighātāniṣṭāgamaśaṅkāpūrvakaṃ pratikāratātparyam śi.sa.191kha/191;

{{#arraymap:bag yod pa

|; |@@@ | | }}