bai dar b+ha

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bai dar b+ha
pā. vaidarbhaḥ, vākyarītibhedaḥ — sbyar ba rab dwangs mnyam nyid dang/ /snyan dang shin tu gzhon pa dang/ /don gsal ba dang rgya che nyid/ /brjid dang mdzes dang ting nge 'dzin/ /yon tan 'di bcu bai dar b+ha'i/ /lam gyi srog tu bshad pa yin// śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā arthavyaktirudāratvamojaḥkāntisamādhayaḥ iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ kā.ā.319kha/1.40.

{{#arraymap:bai dar b+ha

|; |@@@ | | }}