bang rim

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bang rim
# pariṣaṇḍaḥ, o ḍam — rgyal po 'di ni gling bzhi la dbang ba yin pas ri rab kyi bang rim du 'gro'o snyam nas/ de rnams der dong ste gnas so// ayaṃ rājā caturdvīpeśvaraḥ kva mayā gantavyamiti sa (sumeru)pariṣaṇḍaṃ gatvā'vasthitaḥ vi.va.171ka/1.59; pariṣaṇḍā — dge slong rnamskha cig ni ri rab kyi bang rim na bsam gtan byed tatra kecid bhikṣavaḥ sumerupariṣaṇḍāyāṃ gatvā dhyāyanti vi.va.165ka/2.97; prasthaḥ — snuḥ prasthaḥ sānurastriyām a.ko.153kha/2.3.5; pratiṣṭhante'smin samabhūbhāgatvāt prasthaḥ ṣṭhā gatinivṛttau a.vi.2.3.5
  1. kalevaram — bdag gis bang rim bzhi yod pa'i them skas tha ma la ma gzegs par gnyis pa la 'dzeg par bya'o// ahaṃ catuṣkalevarasya sopānasya prathamasopānakalevaramanabhiruhya dvitīyamabhirokṣyāmi abhi.sphu.177kha/928
  2. meḍhī — bang rim dang 'chag sa dang sgo khang dang khyams dag la phul ba ni bsgo'o// meḍhīcaṃkramadvārakoṣṭhakaprāsādeṣu bhājanam vi.sū.72ka/89; shing drung dangdge slong ma'i dbyar khang dang gtsug lag khang gi bang rim dang sgo khang dang khyams dang bsro khang dang spong sa'i ra ba dag tu mi bya'o// na vṛkṣamūla… bhikṣuṇīvarṣakavihārameḍhīdvārakoṣṭhakaprāsādajentākopasthānaśālām vi.sū.78ka/95
  3. jagatī, stūpāṅgaviśeṣaḥ — rnam pa ni bang rim bzhi dang 'dab ma dang bum pa dang pu shu dang srog shing dang gdugs bcu sum dang char gab dag go// jagatīcatuṣkaṃ jaṅghāṇḍaka (?) harmikā yaṣṭayastrayodaśa chatrāṇi varṣasthālakānītyākārāḥ vi.sū.99ka/120.

{{#arraymap:bang rim

|; |@@@ | | }}