bar chad med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bar chad med pa
* saṃ.
  1. nirantarāyaḥ — shin tu sdom zhing nyon mongs rtog pa spong/ /bar chad med cing dge la mngon par dga'// susaṃvṛtiḥ kliṣṭavitarkavarjanā nirantarāyo'tha śubhābhirāmatā sū.a.149ka/31; avyavadhānam — smra la skad cig pa nyid kyis/ /chu sogs bye brag med pa ste/ /bar chad med pa sogs yod kyang/ /gnas skabs gzhan la ltos bcas yin// ucyate kṣaṇikatvena nāviśeṣā jalādayaḥ sattve'pyavyavadhānādi te'pekṣante daśāntaram ta.sa.25kha/273
  2. nairantaryam — lhan cig spyod pa yis zhes bya ba ni rjes su 'brel bar spyod pa ste/ phan tshun bar chad med pas so// sahacāriṇetyanusambaddhacāriṇā anyonyanairantaryeṇa sū.a.187ka/84; ānantaryam—bar chad med pa ni bar chad med pa'i ngo bo'am bar chad med pa'i lam mo/ /de'i lam ni bar chad med pa'i lam mo// anantarabhāvo anantaramārgo vā ānantaryam, tasya mārgā ānantaryamārgāḥ abhi.sphu.178ka/929; nirantarāyatvam — gnyen po sgom pa la bar chad med pa dang dge ba la mngon par dga' ba ni las so// pratipakṣabhāvanāyāṃ nirantarāyatvaṃ kuśalābhirāmatā ca karma sū.vyā.149ka/31;

{{#arraymap:bar chad med pa

|; |@@@ | | }}