bas mtha'

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bas mtha'
# vanāntaḥ—ngan pa'i gos gyon gnyen bshes rnams dang bral/ /bas mtha'i sa na lus ni skyur te bor// kucelabhṛdbandhusuhṛdvihīno vanāntabhūmāvapaviddhakāyaḥ jā.mā.96ka/111; prāntaram — shing gcig dang ni dur khrod dang/ /ma mo'i khyim dang mtshan mo dang/ /yang na dben pa'am bas mtha' ru/ /bsgom pa bzang por brjod par bya// ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā mātṛgṛhe tathā ramye'thavā vijane prāntare he.ta.7ka/18; vanam — nga dang gnyen bshes gsol ba 'debs pa rnams/ /bor nas ci zhig 'dod phyir bas mthar 'gro// māṃ yācamānamiti bandhujanaṃ ca hitvā kiṃ vā tvamanyadabhivīkṣya vanaṃ prayāsi jā.mā.106kha/123
  1. prāntaḥ, o tam — bas mtha'i mal stan la gnas pa'i rnal 'byor pa prāntāni śayanāsanānyadhyāvasatāṃ yoginām la.a.154ka/101; bas mtha'i gnas mal gyis 'tsho ba prāntaśayanāsanabhaktāḥ a.śa.53ka/45.

{{#arraymap:bas mtha'

|; |@@@ | | }}