bca' ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bca' ba
* kri. prakalpayet — gnas bca'o vāsaṃ prakalpayet la.a.171kha/129;
  • saṃ.
  1. = kha zas khādyam — khādyamiha dehi pānakaṃ bhojanaṃ bhūyaḥ ca vi.sū.48ka/61; bhakṣyam — bca' ba byed pa bhakṣyakāraḥ mi.ko.39ka; bhakṣaṇam — bhojanapānabhakṣaṇādīnām ma.mū.281kha/440; bhojyam — vicitre bhakṣyabhojyādividhau jā.mā.36/20
  2. prajñaptiḥ — bslab pa bca' ba'i thabs bde ba'i phyir śikṣāprajñaptisukhopāyatvāt sū.a.182kha/78; bslab pa'i gzhi bca' ba śikṣāpadaprajñaptiḥ ma.vyu.9208; mal bca' ba śayyāprajñaptiḥ vi.sū.96ka/115; prajñāpanam ma.vyu.6495
  3. rodhaḥ ma.vyu.5187; nibandhaḥ — skyil mo krung bca' ba paryaṅkanibandhā śrā.bhū.16kha/39; samāyojanam — de'i don du gdang bu bca'o vaṃśasya tadarthaṃ samāyojanam vi.sū. 70kha/87 III. āviddham — rgya dang 'khrul 'khor 'di dag de lta de ltar bca' ste idaṃ tathā tathā jālayantram āviddham la.a.156ka/103.

{{#arraymap:bca' ba

|; |@@@ | | }}