bdas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bdas pa
*kri. (bda' ba ityasyāḥ bhūta.) atiruhyati—chu bo rnams kyis bdas na bdag 'dir ji ltar dga' oghe'tiruhyati kathaṃ nu ratirmamātra rā.pa.248kha/148;
  1. dra.phan tshun bdas pas rdul rnams lhags pa yis/ /me tog rgyun chags rnams kyis de la 'thor// parasparāśleṣavikīrṇareṇubhiḥ prasaktamenaṃ kusumairavākiran jā.mā.27kha/32; de nas lha min mdas 'phangs bdas pa dang/ /lha dbang dpung ni 'jigs pas byer bar 'gyur// atha prata(prakṣi)ptāsuraśastrasāyakairbhayātpradudrāva surendravāhinī jā.mā.67kha/78; de nas de'i phas rgyal po la bdas par gsol ba atha tasyāḥ pitā rājñaḥ saṃviditaṃ kārayāmāsa jā.mā.72kha/84.

{{#arraymap:bdas pa

|; |@@@ | | }}