bde legs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bde legs
svasti — 'brog dgon pa 'jigs pa chen po mi bzad pa de las 'byung nus te/ bde ba'am bde legs su myur du tato mahābhayabhairavādaṭavīkāntārācchaktaḥ kṣemeṇa svastinā śīghramapakrāmayitum a.sā.327ka/184; ma.vyu.2747; svastyayanam — bde legs chen pos 'gro ba 'di/ /yongs su bskyangs par gyur pas na// janaḥ svastyayanenāyaṃ mahatā paripālyate jā.mā.38ka/44; bzod pas mi snyan brjod pa dang/ /'khu ba dag ni bde legs kyis/…btul// ākroṣṭāro jitāḥ kṣāntyā drugdhāḥ svastyayanena ca śa.bu.114kha/122; kṣemam — śvaḥśreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham bhāvukaṃ bhavikaṃ bhavyaṃ kuśalaṃ kṣemamastriyām śastaṃ ca a.ko.1.4.26; kṣiṇoti kleśamiti kṣemam kṣiṇu hiṃsāyām a.vi.1.4.26.

{{#arraymap:bde legs

|; |@@@ | | }}