bden pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bden pa
*saṃ.
  1. satyam — bden pa'i tshig satyavacanam da.bhū.176kha/9; bden pa mthong bas spang bar bya ba satyadarśanaheyaḥ abhi.bhā.52kha/1070; tathyam — 'di nyid bden gyi gzhan ni log pa'o// etadeva tathyaṃ mithyānyat abhi.sa.bhā.83kha/113; bhūtam — drang srong gi tshig bden no snyam nas bhūtamṛṣivacanamavagatya a.śa.143ka/133; sadbhāvaḥ — blo gros chen po tshig gi tshogs ni 'di lta ste/ tshig gi don mang po bden pa dang gdon mi za ba dang padakāyaḥ punarmahāmate yaduta padārthakāyasadbhāvo niścayaḥ la.a.100ka/46
  2. = bden nyid satyatā — bden pa bden min zhes bya ba/ /'di yang tha snyad tsam du zad// vyavahāramātrakamidaṃ satyatāsatyateti ca pra.a.49ka/56; rigs kyi nye bar bstan pa mi bden par dogs pa mngon sum gyis bden pa jātyupadeśasyāsatyatā śaṅkāyāṃ pratyakṣāt satyatā pra.a.9ka/11;
  1. satyam — bden pa bzhi catvāri satyāni abhi.ko.18kha/872; dra. 'phags pa'i bden pa/
  2. satyā, vāgākāraviśeṣaḥ — tshig de ni kun shes par byed pa dangbden pa dangsangs rgyas thams cad kyis gsungs pa dang 'thun pa ste yāsau vāgājñāpanī…satyā…sarvabuddhabhāṣitānukūlā la.vi.141ka/208
  3. satyatā, adhyāśayaviśeṣaḥ — lhag pa'i bsam pa zhes bya ba ni/ 'byung po rnams la des pa'olog par zhugs pa la bden pa'o// adhyāśaya ucyate—saumyatā bhūteṣu…satyatā abhūtagateṣu śi.sa.157ka/151.

{{#arraymap:bden pa

|; |@@@ | | }}